Misc

Sri Vishnu Panjara Stotram

Sri Vishnu Panjara Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Vishnu Panjara Stotram ||

ōṁ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada r̥ṣiḥ | anuṣṭup chandaḥ | śrīviṣṇuḥ paramātmā dēvatā | ahaṁ bījam | sōhaṁ śaktiḥ | ōṁ hrīṁ kīlakam | mama sarvadēharakṣaṇārthaṁ japē viniyōgaḥ |

nārada r̥ṣayē namaḥ mukhē | śrīviṣṇuparamātmadēvatāyai namaḥ hr̥dayē | ahaṁ bījaṁ guhyē | sōhaṁ śaktiḥ pādayōḥ | ōṁ hrīṁ kīlakaṁ pādāgrē | ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ iti mantraḥ |

ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
iti karanyāsaḥ |

ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
iti aṅganyāsaḥ |

ahaṁ bījaṁ prāṇāyāmaṁ mantratrayēṇa kuryāt |

dhyānam |
paraṁ parasmātprakr̥tēranādimēkaṁ niviṣṭaṁ bahudhā guhāyām |
sarvālayaṁ sarvacarācarasthaṁ namāmi viṣṇuṁ jagadēkanātham || 1 ||

ōṁ viṣṇupañjarakaṁ divyaṁ sarvaduṣṭanivāraṇam |
ugratējō mahāvīryaṁ sarvaśatrunikr̥ntanam || 2 ||

tripuraṁ dahamānasya harasya brahmaṇō hitam |
tadahaṁ sampravakṣyāmi ātmarakṣākaraṁ nr̥ṇām || 3 ||

pādau rakṣatu gōvindō jaṅghē caiva trivikramaḥ |
ūrū mē kēśavaḥ pātu kaṭiṁ caiva janārdanaḥ || 4 ||

nābhiṁ caivācyutaḥ pātu guhyaṁ caiva tu vāmanaḥ |
udaraṁ padmanābhaśca pr̥ṣṭhaṁ caiva tu mādhavaḥ || 5 ||

vāmapārśvaṁ tathā viṣṇurdakṣiṇaṁ madhusūdanaḥ |
bāhū vai vāsudēvaśca hr̥di dāmōdarastathā || 6 ||

kaṇṭhaṁ rakṣatu vārāhaḥ kr̥ṣṇaśca mukhamaṇḍalam |
mādhavaḥ karṇamūlē tu hr̥ṣīkēśaśca nāsikē || 7 ||

nētrē nārāyaṇō rakṣēllalāṭaṁ garuḍadhvajaḥ |
kapōlau kēśavō rakṣēdvaikuṇṭhaḥ sarvatōdiśam || 8 ||

śrīvatsāṅkaśca sarvēṣāmaṅgānāṁ rakṣakō bhavēt |
pūrvasyāṁ puṇḍarīkākṣa āgnēyyāṁ śrīdharastathā || 9 ||

dakṣiṇē nārasiṁhaśca nairr̥tyāṁ mādhavō:’vatu |
puruṣōttamō vāruṇyāṁ vāyavyāṁ ca janārdanaḥ || 10 ||

gadādharastu kaubēryāmīśānyāṁ pātu kēśavaḥ |
ākāśē ca gadā pātu pātālē ca sudarśanam || 11 ||

sannaddhaḥ sarvagātrēṣu praviṣṭō viṣṇupañjaraḥ |
viṣṇupañjaraviṣṭō:’haṁ vicarāmi mahītalē || 12 ||

rājadvārē:’pathē ghōrē saṅgrāmē śatrusaṅkaṭē |
nadīṣu ca raṇē caiva cōravyāghrabhayēṣu ca || 13 ||

ḍākinīprētabhūtēṣu bhayaṁ tasya na jāyatē |
rakṣa rakṣa mahādēva rakṣa rakṣa janēśvara || 14 ||

rakṣantu dēvatāḥ sarvā brahmaviṣṇumahēśvarāḥ |
jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ || 15 ||

aṭavyāṁ nārasiṁhaśca sarvataḥ pātu kēśavaḥ ||

divā rakṣatu māṁ sūryō rātrau rakṣatu candramāḥ || 16 ||

panthānaṁ durgamaṁ rakṣētsarvamēva janārdanaḥ |
rōgavighnahataścaiva brahmahā gurutalpagaḥ || 17 ||

strīhantā bālaghātī ca surāpō vr̥ṣalīpatiḥ |
mucyatē sarvapāpēbhyō yaḥ paṭhēnnātra saṁśayaḥ || 18 ||

aputrō labhatē putraṁ dhanārthī labhatē dhanam |
vidyārthī labhatē vidyāṁ mōkṣārthī labhatē gatim || 19 ||

āpadō haratē nityaṁ viṣṇustōtrārthasampadā |
yastvidaṁ paṭhatē stōtram viṣṇupañjaramuttamam || 20 ||

mucyatē sarvapāpēbhyō viṣṇulōkaṁ sa gacchati |
gōsahasraphalaṁ tasya vājapēyaśatasya ca || 21 ||

aśvamēdhasahasrasya phalaṁ prāpnōti mānavaḥ |
sarvakāmaṁ labhēdasya paṭhanānnātra saṁśayaḥ || 22 ||

jalē viṣṇuḥ sthalē viṣṇurviṣṇuḥ parvatamastakē |
jvālāmālākulē viṣṇuḥ sarvaṁ viṣṇumayaṁ jagat || 23 ||

iti śrībrahmāṇḍapurāṇē indranāradasaṁvādē śrīviṣṇupañjarastōtram ||

Found a Mistake or Error? Report it Now

Sri Vishnu Panjara Stotram PDF

Download Sri Vishnu Panjara Stotram PDF

Sri Vishnu Panjara Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App