Download HinduNidhi App
Misc

श्री सुब्रह्मण्य अष्टकम

Subramanya Ashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

॥श्री सुब्रह्मण्य अष्टकम॥

नमॊऽस्तु बृन्दारकबृन्दवन्द्य-
पादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥

नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रॆ
कर्त्रॆ समस्तस्य मनॊरथानाम् ।
दात्रॆ रतानां परतारकस्य
हन्त्रॆ प्रचण्डासुरतारकस्य ॥

अमूर्तमूर्तायसहस्रमूर्तयॆ
गुणायगुण्यायपरात्पराय ।
अपारपाराय परात्पराय
नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥

नमॊऽस्तु तॆ ब्रह्मविदांवराय
दिगंबरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवॆ
नमॊ हिरण्याय हिरण्यरॆतसॆ ॥

तपःस्वरूपाय तपॊधनाय
तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणॆ
तृणीकृतैश्वर्यविरागिणॆ नमः ॥

नमॊऽस्तु तुभ्यं शरजन्मनॆ विभॊ
प्रभातसूर्यारुण दन्तपङ्क्तयॆ ।
बालाय चाबालपराक्रमाय
षण्मातुराबालमनातुराय ॥

मीढुष्टमायॊत्तरमीढुषॆ नमॊ
नमॊ गणानांपतयॆ गणाय ।
नमॊऽस्तु तॆ जन्मजरातिगाय
नमॊ विशाखाय सुशक्तिपाणयॆ ॥

सर्वस्यनाथस्य कुमारकाय
क्रौञ्चारयॆ तारकमारकाय ।
स्वाहॆय गांगॆय च कार्तिकॆय
शैलॆय तुभ्यं सततं नमॊऽस्तु ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सुब्रह्मण्य अष्टकम PDF

श्री सुब्रह्मण्य अष्टकम PDF

Leave a Comment