Download HinduNidhi App
Misc

श्री सुब्रह्मण्य मंगलाष्टक

Subramanya Mangalashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

॥ श्रीसुब्रह्मण्यमङ्गळाष्टकं ॥

शिवयोसूनुजायास्तु श्रितमन्दार शाखिने ।
शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळं ॥

भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गळं ॥

शूरपद्मादि दैतेय तमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गळं ॥

वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळं ॥

कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गळं ॥

मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गळं ॥

कनकांबरसंशोभि कटये कलिहारिणे ।
कमलापति वन्द्याय कार्तिकेयाय मङ्गळं ॥

शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गळं ॥

मंगळाष्टकमेतन्ये महासेनस्यमानवाः ।
पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ॥

॥ इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णं ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री सुब्रह्मण्य मंगलाष्टक PDF

Download श्री सुब्रह्मण्य मंगलाष्टक PDF

श्री सुब्रह्मण्य मंगलाष्टक PDF

Leave a Comment