Download HinduNidhi App
Misc

Vairinashnam Shri Kalika Kavacham

MiscKavach (कवच संग्रह)English
Share This

॥ Shri Kalika Kavach ॥

॥ Om Gan Ganapataye Namah ॥
Kailasa Shikharasinaṁ
Devadevam Jagadgurum |
Shankaram Paripaprachha
Parvati Parameshvaram ||

Kailasa Shikhararudhaṁ
Shankaram Varadam Shivam |
Devi Papraccha Sarvajnam
Sarvadeva Maheshvaram ||

॥ Parvati Uvacha ॥

Bhagavan Devadevesha
Devanam Bhogada Prabho |
Prabruhi Me Mahadeva Gopyam
Chedyadi He Prabho ||

Shatrunam Yena Nashah
Syadatmano Rakshanam Bhavet |
Paramaishvaryam Atulam
Labhed Yena Hi Tadvad ||

॥ Bhairava Uvacha ॥

Vakshyami Te Mahadevi
Sarvadharmavidam Vare |
Adbhutam Kavacham Devyaha
Sarvakamaprasadhakam ||

Visheshatah Shatrunasham
Sarvarakshakaram Nrinam |
Sarvaarishtaprasanam Sarva
Bhadravinashanam ||

Sukhadam Bhogadam Chaiva
Vashikaranam Uttamam |
Shatrusanghah Kshayam Yanti
Bhavanti Vyadhipiditah ||

Duhkhino Jvarinashchaiva
Swabhishṭadrohinas Tatha |
Bhogamokshapradam Chaiva
Kalikakavacham Pathet ||

Om Asya Shri Kalikakavachasya
Bhairava Rishiḥ |
Anushtubh Chandah |
Shri Kalika Devata |
Shatrusanghartha
Jape Viniyogah |

॥ Dhyana ॥

Om Dhayet Kalim Mahamayam
Trinetram Bahurupinim |
Chaturbhujam Lalajjihvam
Purnachandranibhananam ||

Nilotpala Dalashyamam
Shatrusanghavidarini |
Naramundam Tatha Khadgam
Kamalam Cha Varam Tatha ||

Nirbhayam Raktavadanam
Damstralighorarupinim |
Satthasananam Devim
Sarvadam Cha Digambarim ||

Shavasanasthitam Kalim
Mundamalavibhushitam |
Iti Dhyatva Mahakalim
Tatastu Kavacham Patet ||

Om Kalika Ghorarupa
Sarvakamapradashubha |
Sarvadevastuta Devi
Shatrunasham Karotu Me ||

Om Hrim Hrimrupinim Chaiva
Hram Hrim Hramrupinim Tatha |
Hram Hrim Kshom Kshaumrupa
Sa Sadashatrun Vidarayet ||

Shrim Hrim Aimrupini Devi
Bhavabandhavimochani |
Humrupini Mahakali
Rakshasmaan Devi Sarvada ||

Yaya Shumbho Hato Daityo
Nishumbhashcha Mahasurah |
Vairinashaya Vande Tam
Kalikam Shankarapriyam ||

Brahmi Shaivi Vaishnavi
Cha Varahi Narasimhika |
Kaumaryaindri Cha Chamunda
Khadantu Mam Vidvishah ||

Sureshwari Ghorarupa
Chandamundavinashini |
Mundamalavritangi Cha
Sarvatah Patu Mam Sada ||

Hrim Hrim Hrim Kalike
Ghore Damstre Rudhirapriye |
Rudhirapurnavaktre Cha
Rudhirenavritastani ||

Mama Shatrun Khadaya Khadaya
Himsa Himsa Maraya Maraya |
Bhindhi Bhindhi Chindi Chindi
Uchchata Uchchata Dravaya Dravaya |
Shoshaya Shoshaya Swaha ||
Hram Hrim Kalikayai Madiyashatrun
Samarpyami Swaha |
ॐ Jaya Jaya Kiri Kiri
Kiti Kiti Kata Kata |
Marda Marda Mohaya Mohaya
Hara Hara Mama
Ripun Dhvamsa Dhvamsa |
Bhakshaya Bhakshaya Trotaya
Trotaya Yatudhanancha Munde Sarvajanam |
Rajno Rajapurusan Stryo Mama
Vashyan Kuru Kuru Tanu Tanu |
Dhanyam Dhanam Me’śvan
Gajan Ratnani Divyakamineeh |
Putran Rajashriyam Dehi Yachcha
Ksham Kshim Kshaim Kshoum Kshaha Swaha |
Iti Etat Kavacham Divyam
Kathitam Shambhuna Pura |
Ye Pathanti Sada Tesham
Dhruvam Nashyanti Shatravah ||

Vairinah Pralayam Yanti
Vyadhita Yā Bhavanti Hi |
Balahinah Putrahinah
Shatravastasya Sarvada ||

Sahasrapathanat Siddhih
Kavachasya Bhavet Tada |
Tatkaryani Cha Siddhyanti
Yatha Shankara Bhāshitam ||

Shmashanangaramadaya
Churnam Kritva Prayatnatah |
Padodakena Pishtva
Tallickhella Hashalakaya ||

Bhaumau Shatrun
Heenarupanuttarashirastatha |
Hastam Dattva Tu Hridaye
Kavacham Tu Svayam Patet ||

Shatrupranapriyasthāṁ Tu
Kuryanmantrēṇa Mantravit |
Hanyadasttram Prahārēna
Shatru Gaccha Yamakshayam ||

Jvaladangaratapena Bhavanti
Jvarita Bhṛśam |
Pronshanairvamapādēna
Daridro Bhavati Dhruvam ||

Vairināśakaram Proktam
Kavacham Vashyakārakam |
Paramaishvaryadam Chaiva
Putrapautrādivṛiddhidam ||

Prabhātasamaye Chaiva
Pujākālē Cha Yatnatah |
Sāyaṅkālē Tathā Pāṭhāt
Sarvasiddhir Bhavēd Dhruvam ||

Shatruruchchāṭanaṁ Yāti
Deshādvā Vichyuto Bhavet |
Pashchātkiṅkara tāmēti
Satyam Satyam Na Samsayah ||

Shatrunāśakarē Dēvi
Sarvasampatkaraśubhē |
Sarvadēvastutē Dēvi
Kālikē! Tvāṁ Namāmyaham ||

॥ Iti Shri Kalika Kavacham Sampurnam ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Vairinashnam Shri Kalika Kavacham PDF

Vairinashnam Shri Kalika Kavacham PDF

Leave a Comment