Misc

श्रीविद्यातीर्थाष्टकम्

Vidyatirthashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविद्यातीर्थाष्टकम् ||

वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे ।
विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः ॥ १॥

लम्बिकायोगनिरतमम्बिकापतिरूपिणम् ।
विद्याप्रदं नतौघाय विद्यातीर्थमहेश्वरम् ॥ २॥

पापगधकारसूर्यं तापाम्भोधिप्रवृद्धबडवाग्निम् ।
नतहृन्मानसहंसं विद्यातीर्थं नमामि योगीशम् ॥ ३॥

पद्यावलिर्मुखाब्जादयत्नतो निःसरेच्छीघ्रम् ।
हृद्या यत्कृपया तं विद्यातीर्थं नमामि योगीशम् ॥ ४॥

भक्त्या यत्पदपद्मं भजतां योगः षडङ्गयुतः ।
सुलभस्तं करुणाब्धिं विद्यातीर्थं नमामि योगीशम् ॥ ५॥

हृद्या विद्या वृणुते यत्पदनम्रं नरं शीघ्रम् ।
तं कारुण्यपयोधिं विद्यातीर्थं नमामि योगीशम् ॥ ६॥

विद्यां दत्त्वाविद्यां क्षिप्रं वारयति यः प्रणम्राणाम् ।
दयया निसर्गया तं विद्यातीर्थं नमामि योगीशम् ॥

विद्यारण्यप्रमुखैर्विद्यापारङ्गतैः सेव्यम् ।
अद्यापि योगनिरतं विद्यातीर्थं नमामि योगीशम् ॥ ८॥

विद्यातीर्थाष्टकमिदं पठन्भक्तिपुरःसरम् ।
विद्यामनन्यसामान्यां प्राप्य मोदमवाप्नुयात् ॥ ९॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीविद्यातीर्थाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीविद्यातीर्थाष्टकम् PDF

श्रीविद्यातीर्थाष्टकम् PDF
Join WhatsApp Channel Download App