यमुना अष्टक स्तोत्र PDF

Download PDF of Yamuna Ashtakam Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| यमुना अष्टक स्तोत्र || मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी। मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा। मलापहारिवारिपूरिभूरिमण्डितामृता भृशं प्रवातकप्रपञ्चनातिपण्डितानिशा। सुनन्दनन्दिनाङ्गसङ्गरागरञ्जिता हिता धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा। लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचातका। तटान्तवासदासहंससंवृताह्निकामदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा। विहाररासखेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा। तरङ्गसङ्गसैकतान्तरातितं सदासिता शरन्निशाकरांशुमञ्जुमञ्जरी सभाजिता। भवार्चनाप्रचारुणाम्बुनाधुना विशारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा। जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्त्तुरन्यदुर्लभाङ्गताङ्गताम्शभागिनी।...

READ WITHOUT DOWNLOAD
यमुना अष्टक स्तोत्र
Share This
Download this PDF