
केतु अष्टोत्तरशतनामावली PDF हिन्दी
Download PDF of 108 Names of Ketu Hindi
Misc ✦ Ashtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह) ✦ हिन्दी
केतु अष्टोत्तरशतनामावली हिन्दी Lyrics
|| केतु अष्टोत्तरशतनामावली ||
ॐ कॆतवॆ नमः ।
ॐ स्थूलशिरसॆ नमः ।
ॐ शिरॊमात्राय नमः ।
ॐ ध्वजाकृतयॆ नमः ।
ॐ नवग्रहयुताय नमः ।
ॐ सिंहिकासुरीगर्भसंभवाय नमः ।
ॐ महाभीतिहराय नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ श्री पिंगळाक्षाय नमः ।
ॐ फलधूम्रसंकाशाय नमः ।॥ १० ॥
ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ महॊरगाय नमः ।
ॐ रक्तनॆत्राय नमः ।
ॐ चित्रकारिणॆ नमः ।
ॐ तीव्रकॊपाय नमः ।
ॐ महाशूराय नमः ।
ॐ पापकंटकाय नमः ।
ॐ क्रॊधनिधयॆ नमः ।
ॐ छायाग्रहविशॆषकाय नमः ।
ॐ अंत्यग्रहाय नमः ॥ २० ॥
ॐ महाशीर्षाय नमः ।
ॐ सूर्यारयॆ नमः ।
ॐ पुष्पवद्गृहिणॆ नमः ।
ॐ वरदहस्ताय नमः ।
ॐ गदापाणयॆ नमः ।
ॐ चित्रशुभ्रधराय नमः ।
ॐ चित्रध्वजपताकाय नमः ।
ॐ घॊराय नमः ।
ॐ चित्ररथाय नमः ।
ॐ शिखिनॆ नमः ।॥ ३० ॥
ॐ कुळत्थभक्षकाय नमः ।
ॐ वैढूर्याभरणाय नमः ।
ॐ उत्पातजनकाय नमः ।
ॐ शुक्रमित्राय नमः ।
ॐ मंदारखाय नमः ।
ॐ शिखिनॆंधपकाय नमः ।
ॐ अंतर्वॆदिनॆ नमः ।
ॐ ईश्वराय नमः ।
ॐ जैमिनिगॊत्रजाय नमः ।
ॐ चित्रगुप्तात्मनॆ नमः ॥ ४० ॥
ॐ दक्षिणाभिमुखाय नमः ।
ॐ मुकुंदवरप्रदाय नमः ।
ॐ महासुरकुलॊद्भवाय नमः ।
ॐ घनवर्णाय नमः ।
ॐ लघुदॆहाय नमः ।
ॐ मृत्युपुत्राय नमः ।
ॐ उत्पातरूपधारिणॆ नमः ।
ॐ अदृश्याय नमः ।
ॐ कालाग्निसन्निभाय नमः ।
ॐ नृपीठाय नमः ॥ ५० ॥
ॐ ग्रहकारिणॆ नमः ।
ॐ सर्वॊपद्रवकारकाय नमः ।
ॐ चित्रप्रसूताय नमः ।
ॐ अनलाय नमः ।
ॐ सर्वव्याधिविनाशकाय नमः ।
ॐ अपसव्यप्रचारिणॆ नमः ।
ॐ नवमॆपापदायकाय नमः ।
ॐ पंचमॆशॊकदाय नमः ।
ॐ उपरागगॊचराय नमः ।
ॐ पुरुषकर्मणॆ नमः ॥ ६० ॥
ॐ तुरीयॆस्थॆसुखप्रदाय नमः ।
ॐ तृतीयॆवैरदाय नमः ।
ॐ पापग्रहाय नमः ।
ॐ स्फॊटकारकाय नमः ।
ॐ प्राणनाथाय नमः ।
ॐ पंचमॆश्रमकारकाय नमः ।
ॐ द्वितीयॆस्फुटवाग्धात्रॆ नमः ।
ॐ विषाकुलितवक्त्राय नमः ।
ॐ कामरूपिणॆ नमः ।
ॐ सिंहदंताय नमः ॥ ७० ॥
ॐ सत्यॊपनृतवतॆ नमः ।
ॐ चतुर्थॆवमातृनाशाय नमः ।
ॐ नवमॆपितृनाशाय नमः ।
ॐ अंतॆवैरप्रदाय नमः ।
ॐ सुतानंदनबंधकाय नमः ।
ॐ सर्पाक्षिजाताय नमः ।
ॐ अनंगाय नमः ।
ॐ कर्मराश्शुद्भवाय नमः ।
ॐ अपांतॆकीर्तिदाय नमः ।
ॐ सप्तमॆकलहप्रदाय नमः ।॥ ८० ॥
ॐ अष्टमॆव्याधिकर्त्रॆ नमः ।
ॐ धनॆबहुसुखप्रदाय नमः ।
ॐ जननॆरॊगदाय नमः ।
ॐ ऊर्ध्वमूर्धजाय नमः ।
ॐ ग्रहनायकाय नमः ।
ॐ पापदृष्टयॆ नमः ।
ॐ खॆचराय नमः ।
ॐ शांभवाय नमः ।
ॐ आशॆषपूजिताय नमः ।
ॐ शाश्वताय नमः ॥ ९० ॥
ॐ वटाय नमः ।
ॐ शुभाशुभफलप्रदाय नमः ।
ॐ धूम्राय नमः ।
ॐ सुधापायिनॆ नमः ।
ॐ अजिताय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ सिंहासनाय नमः ।
ॐ कॆतुमूर्तयॆ नमः ।
ॐ अमराय नमः ॥ १०० ॥
ॐ पीठकाय नमः ।
ॐ विष्णुदृष्टाय नमः ।
ॐ अमरॆश्वराय नमः ।
ॐ भक्तरक्षकाय नमः ।
ॐ वैचित्र्यकपॊलस्यंदनाय नमः ।
ॐ विचित्रफलदायिनॆ नमः ।
ॐ भक्ताभीष्टफलदाय नमः ।
ॐ कॆतवॆ नमः ॥ १०८ ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकेतु अष्टोत्तरशतनामावली

READ
केतु अष्टोत्तरशतनामावली
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
