Shri Ganesh

नारदमुनिकृता एकदन्तस्तुतिः

Ekadantastutih Naradamunikrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नारदमुनिकृता एकदन्तस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

नारद उवाच ।
नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।
वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥

मनोवाणीविहीनं नो मनोवाणीमयं न च ।
ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥

त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा ।
इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥

पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः ।
रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३॥

नमो नमो गणेशाय विघ्नराजाय ते नमः ।
भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥

अमेयमायया चैव संयुक्ताय नमो नमः ।
योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥

विनायकाय सर्वेश नमश्चिन्तामणे नमः ।
अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥

एकदन्ताय देवाय मायिभ्यो मोहदाय ते ।
नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥

निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे ।
महाखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥

अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये ।
हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥

त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् ।
मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥

न भिन्नं परिपश्यामि त्वदृते गणनायक ।
शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥

भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः ।
कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥

इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् ।
मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥

(फलश्रुतिः)
एकदन्त उवाच ।
न योगाच्चलनं क्वापि भविष्यति महामुने ।
सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥

त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥

इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः ।
सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥

इत्याख्यानं नारदीयं कथितं ते प्रजापते ।
श‍ृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥

इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download नारदमुनिकृता एकदन्तस्तुतिः PDF

नारदमुनिकृता एकदन्तस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App