|| श्री लक्ष्मी मंगलाष्टक स्तोत्र (Lakshmi Mangalashtakam PDF) ||
मङ्गलं करुणापूर्णे मङ्गलं भाग्यदायिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
अष्टकष्टहरे देवि अष्टभाग्यविवर्धिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
क्षीरोदधिसमुद्भूते विष्णुवक्षस्थलालये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
धनलक्ष्मि धान्यलक्ष्मि विद्यालक्ष्मि यशस्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सिद्धिलक्ष्मि मोक्षलक्ष्मि जयलक्ष्मि शुभङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सन्तानलक्ष्मि श्रीलक्ष्मि गजलक्ष्मि हरिप्रिये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
दारिद्र्यनाशिनि देवि कोल्हापुरनिवासिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
- hindiलक्ष्मी अष्टक स्तोत्र
- kannadaಮಹಾಲಕ್ಷ್ಮಿ ಅಷ್ಟಕಂ
- hindiश्री महालक्ष्मी अष्टकम
- englishShri Mahalakshmi Ashtakam
- bengaliমহা লক্ষ্ম্যষ্টকম্
- gujaratiમહાલક્ષ્મી અષ્ટકમ
- englishShri Kamalapati Ashtakam
- sanskritश्रीलक्ष्मीधराष्टकम्
Found a Mistake or Error? Report it Now
