Download HinduNidhi App
Share This

|| Deepa Lakshmi Stotram ||

dīpastvamēva jagatāṁ dayitā rucistē
dīrghaṁ tamaḥ pratinivr̥tyamitaṁ yuvābhyām |
stavyaṁ stavapriyamataḥ śaraṇōktivaśyaṁ
stōtuṁ bhavantamabhilaṣyati janturēṣaḥ || 1 ||

dīpaḥ pāpaharō nr̥̄ṇāṁ dīpa āpannivārakaḥ
dīpō vidhattē sukr̥tiṁ dīpaḥ sampatpradāyakaḥ |
dēvānāṁ tuṣṭidō dīpaḥ pitr̥̄ṇāṁ prītidāyakaḥ
dīpajyōtiḥ paraṁ brahma dīpajyōtirjanārdanaḥ || 2 ||

dīpō haratu mē pāpaṁ sandhyādīpa namō:’stu tē || 3 ||

phalaśrutiḥ |
yā strī pativratā lōkē gr̥hē dīpaṁ tu pūrayēt |
dīpapradakṣiṇaṁ kuryāt sā bhavēdvai sumaṅgalā ||

iti śrī dīpalakṣmī stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Deepa Lakshmi Stotram PDF

Deepa Lakshmi Stotram PDF

Leave a Comment