Download HinduNidhi App
Share This

|| Sri Vikhanasa Stotram ||

naimiśē nimiśakṣētrē gōmatyā samalaṅkr̥tē |
harērārādhanāsaktaṁ vandē vikhanasaṁ munim || 1 ||

rēcakaiḥ pūrakaiścaiva kumbhakaiśca samāyutam |
prāṇāyāmaparaṁ nityaṁ vandē vikhanasaṁ munim || 2 ||

tulasīnalinākṣaiśca kr̥tamālā vibhūṣitam |
añcitairūrdhvapuṇḍraiśca vandē vikhanasaṁ munim || 3 ||

tulasīstabakaiḥ padmairharipādārcanāratam |
śāntaṁ jitēndriyaṁ mauniṁ vandē vikhanasaṁ munim || 4 ||

kuṇḍalāṅgadahārādyairmudrikābhiralaṅkr̥tam |
sarvābharaṇasamyuktaṁ vandē vikhanasaṁ munim || 5 ||

ratnakaṅkaṇamañjīra kaṭisūtrairalaṅkr̥tam |
kāñcīpītāmbaradharaṁ vandē vikhanasaṁ munim || 6 ||

śaraccandrapratīkāśairdhavalairupavītakaiḥ |
sōttarīyaṁ baddhaśikhaṁ vandē vikhanasaṁ munim || 7 ||

kambugrīvaṁ viśālākṣaṁ vikasatpaṅkajānanam |
kandarpakōṭilāvaṇyaṁ vandē vikhanasaṁ munim || 8 ||

kundēnduśaṅkhasadr̥śa dantapaṅktyā virājitam |
sūryakōṭinibhaṁ kāntyā vandē vikhanasaṁ munim || 9 ||

jvālāmaṇigaṇaprakhya nakhapaṅktyā suśōbhitam |
karābhyāmañjalikaraṁ vandē vikhanasaṁ munim || 10 ||

vandē vikhanasaṁ sākṣādbrahmarūpaṁ munīśvaram |
śrutismr̥tītihāsajñaiḥ r̥ṣibhiḥ samabhiṣṭhutam || 11 ||

vandē bhr̥guṁ tapōniṣṭhaṁ marīciṁ ca mahāmunim |
atriṁ caiva trikālajñaṁ kāśyapaṁ brahmavādinam || 12 ||

ētadvikhanasastōtraṁ prātarutthāya yaḥ paṭhēt |
divā ca yadi vā rātrau samēṣu viṣamēṣu ca |
na bhayaṁ vindatē kiñcitkāryasiddhiṁ ca gacchati || 13 ||

ētadvikhanasastōtraṁ yaḥ paṭhēddharisannidhau |
viṣṇōrārādhanē kālē japakālē viśēṣataḥ || 14 ||

ya ētat prātarutthāya nityaṁ ca prayataḥ paṭhēt |
putraḥ pautrairdhanaṁ tasya āyurārōgyasampadaḥ || 15 ||

ētairyuktō mahābhōgī ihalōkē sukhī bhavēt |
antē vimānamāruhya viṣṇulōkaṁ ca gacchati || 16 ||

iti śrī vikhanasa stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Vikhanasa Stotram PDF

Sri Vikhanasa Stotram PDF

Leave a Comment