|| Shiva padadi kesantha varnana stotram ||
kalyāṇaṁ nō vidhattāṁ kaṭakataṭalasatkalpavāṭīnikuñja-
-krīḍāsaṁsaktavidyādharanikaravadhūgītarudrāpadānaḥ |
tārairhērambanādaistaralitaninadattārakārātikēkī
kailāsaḥ śarvanirvr̥tyabhijanakapadaḥ sarvadā parvatēndraḥ || 1 ||
yasya prāhuḥ svarūpaṁ sakaladiviṣadāṁ sārasarvasvayōgaṁ
yasyēṣuḥ śār̆ṅgadhanvā samajani jagatāṁ rakṣaṇē jāgarūkaḥ |
maurvī darvīkarāṇāmapi ca paribr̥ḍhaḥ pūstrayī sā ca lakṣyaṁ
sō:’vyādavyājamasmānaśivabhidaniśaṁ nākināṁ śrīpinākaḥ || 2 ||
ātaṅkāvēgahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṁ
mātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ |
krūraḥ sūrāyutānāmapi ca paribhavaṁ svīyabhāsā vitanva-
-nghōrākāraḥ kuṭhārō dr̥ḍhataraduritākhyāṭavīṁ pāṭayēnnaḥ || 3 ||
kālārātēḥ karāgrē kr̥tavasatiruraḥśāṇaśātō ripūṇāṁ
kālē kālē kulādripravaratanayayā kalpitasnēhalēpaḥ |
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṁ
śūlaḥ śrīpādasēvābhajanarasajuṣāṁ pālanaikāntaśīlaḥ || 4 ||
dēvasyāṅkāśrayāyāḥ kulagiriduhiturnētrakōṇapracāra-
-prastārānatyudārānpipaṭhiṣuriva yō nityamatyādarēṇa |
ādhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṁ samōdaṁ
sōmāpīḍasya sō:’yaṁ pradiśatu kuśalaṁ pāṇiraṅgaḥ kuraṅgaḥ || 5 ||
kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghōraghōṣaiḥ
kaṇṭhārāvairakuṇṭhairapi bharitajagaccakravālāntarālaḥ |
caṇḍaḥ prōddaṇḍaśr̥ṅgaḥ kakudakabalitōttuṅgakailāsaśr̥ṅgaḥ
kaṇṭhēkālasya vāhaḥ śamayatu śamalaṁ śāśvataḥ śākvarēndraḥ || 6 ||
niryaddānāmbudhārāparimalataralībhūtarōlambapālī-
-jhaṅkāraiḥ śaṅkarādrēḥ śikharaśatadarīḥ pūrayanbhūrighōṣaiḥ |
śārvaḥ sauvarṇaśailapratimapr̥thuvapuḥ sarvavighnāpahartā
śarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṁ svastidō hastivaktraḥ || 7 ||
yaḥ puṇyairdēvatānāṁ samajani śivayōḥ ślāghyavīryaikamatyā-
-dyannāmni śrūyamāṇē ditijabhaṭaghaṭā bhītibhāraṁ bhajantē |
bhūyātsō:’yaṁ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥ
saṁsārāgādhakūpōdarapatitasamuttārakastārakāriḥ || 8 ||
ārūḍhaḥ prauḍhavēgapravijitapavanaṁ tuṅgatuṅgaṁ turaṅgaṁ
cēlaṁ nīlaṁ vasānaḥ karatalavilasatkāṇḍakōdaṇḍadaṇḍaḥ |
rāgadvēṣādinānāvidhamr̥gapaṭalībhītikr̥dbhūtabhartā
kurvannākhēṭalīlāṁ parilasatu manaḥkānanē māmakīnē || 9 ||
ambhōjābhyāṁ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-
-rbimbēnēndōśca kambōrupari vilasatā vidrumēṇōtpalābhyām |
ambhōdēnāpi sambhāvitamupajanitāḍambaraṁ śambarārēḥ
śambhōḥ sambhōgayōgyaṁ kimapi dhanamidaṁ sambhavētsampadē naḥ || 10 ||
vēṇīsaubhāgyavismāpitatapanasutācāruvēṇīvilāsā-
-nvāṇīnirdhūtavāṇīkaratalavidhr̥tōdāravīṇāvirāvān |
ēṇīnētrāntabhaṅgīnirasananipuṇāpāṅgakōṇānupāsē
śōṇānprāṇānudūḍhapratinavasuṣamākandalānindumaulēḥ || 11 ||
nr̥ttārambhēṣu hastāhatamurajadhimiddhiṅkr̥tairatyudārai-
-ścittānandaṁ vidhattē sadasi bhagavataḥ santataṁ yaḥ sa nandī |
caṇḍīśādyāstathānyē caturaguṇagaṇaprīṇitasvāmisatkā-
-rōtkarṣōdyatprasādāḥ pramathaparibr̥ḍhāḥ pāntu santōṣiṇō naḥ || 12 ||
muktāmāṇikyajālaiḥ parikalitamahāsālamālōkanīyaṁ
pratyuptānargharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām |
udyānairadrikanyāparijanavanitāmānanīyaiḥ parītaṁ
hr̥dyaṁ hr̥dyastu nityaṁ mama bhuvanapatērdhāma sōmārdhamaulēḥ || 13 ||
stambhairjambhāriratnapravaraviracitaiḥ sambhr̥tōpāntabhāgaṁ
śumbhatsōpānamārgaṁ śucimaṇinicayairgumbhitānalpaśilpam |
kumbhaiḥ sampūrṇaśōbhaṁ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥ
śambhōḥ sambhāvanīyaṁ sakalamunijanaiḥ svastidaṁ syātsadō naḥ || 14 ||
nyastō madhyē sabhāyāḥ parisaravilasatpādapīṭhābhirāmō
hr̥dyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā ||
vāsōratnēna kēnāpyadhikamr̥dutarēṇāstr̥tō vistr̥taśrīḥ
pīṭhaḥ pīḍābharaṁ naḥ śamayatu śivayōḥ svairasaṁvāsayōgyaḥ || 15 ||
āsīnasyādhipīṭhaṁ trijagadadhipatēraṅghripīṭhānuṣaktau
pāthōjābhōgabhājau parimr̥dulatalōllāsipadmādirēkhau |
pātāṁ pādāvubhau tau namadamarakirīṭōllasaccāruhīra-
-śrēṇīśōṇāyamānōnnatanakhadaśakōdbhāsamānau samānau || 16 ||
yannādō vēdavācāṁ nigadati nikhilaṁ lakṣaṇaṁ pakṣikētu-
-rlakṣmīsambhōgasaukhyaṁ viracayati yayōścāparē rūpabhēdē |
śambhōḥ sambhāvanīyē padakamalasamāsaṅgatastuṅgaśōbhē
māṅgalyaṁ naḥ samagraṁ sakalasukhakarē nūpurē pūrayētām || 17 ||
aṅgē śr̥ṅgārayōnēḥ sapadi śalabhatāṁ nētravahnau prayātē
śatrōruddhr̥tya tasmādiṣudhiyugamadhō nyastamagrē kimētat |
śaṅkāmitthaṁ natānāmamarapariṣadāmantaraṅkūrayatta-
-tsaṅghātaṁ cāru jaṅghāyugamakhilapatēraṁhasāṁ saṁharēnnaḥ || 18 ||
jānudvandvēna mīnadhvajanr̥varasamudrōpamānēna sākaṁ
rājantau rājarambhākarikarakanakastambhasambhāvanīyau |
ūrū gaurīkarāmbhōruhasarasasamāmardanānandabhājau
cārū dūrīkriyāstāṁ duritamupacitaṁ janmajanmāntarē naḥ || 19 ||
āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-
-dāmnā baddēna dugdhadyutinicayamuṣā cīnapaṭ-ṭāmbarēṇa |
saṁvītē śailakanyāsucaritaparipākāyamāṇē nitambē
nityaṁ narnartu cittaṁ mama nikhilajagatsvāminaḥ sōmamaulēḥ || 20 ||
sandhyākālānurajyaddinakarasarucā kāladhautēna gāḍhaṁ
vyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna |
uddīptaiḥ svaprakāśairupacitamahimā manmathārērudārō
madhyō mithyārthasadhryaṅmama diśatu sadā saṅgatiṁ maṅgalānām || 21 ||
nābhīcakrālavālānnavanavasuṣamādōhadaśrīparītā-
-dudgacchantī purastādudarapathamatikramya vakṣaḥ prayānti |
śyāmā kāmāgamārthaprakathanalipivadbhāsatē yā nikāmaṁ
sā mā sōmārdhamaulēḥ sukhayatu satataṁ rōmavallīmatallī || 22 ||
āślēṣēṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-
-vyāsaṅgādudyadarkadyutibhirupacitaspardhamuddāmahr̥dyam |
dakṣārātērudūḍhapratinavamaṇimālāvalībhāsamānaṁ
vakṣō vikṣōbhitāghaṁ satatanatijuṣāṁ rakṣatādakṣataṁ naḥ || 23 ||
vāmāṅkē visphurantyāḥ karatalavilasaccāruraktōtpalāyāḥ
kāntāyā vāmavakṣōruhabharaśikharōnmardanavyagramēkam |
anyāṁstrīnapyudārānvaraparaśumr̥gālaṅkr̥tānindumaulē-
-rbāhūnābaddhahēmāṅgadamaṇikaṭakānantarālōkayāmaḥ || 24 ||
sambhrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalōkōpatāpā-
-tsaṁvignasyāpi viṣṇōḥ sarabhasamubhayōrvāraṇaprēraṇābhyām |
madhyē traiśaṅkavīyāmanubhavati daśāṁ yatra hālāhalōṣmā
sō:’yaṁ sarvāpadāṁ naḥ śamayatu nicayaṁ nīlakaṇṭhasya kaṇṭhaḥ || 25 ||
hr̥dyairadrīndrakanyāmr̥dudaśanapadairmudritō vidrumaśrī-
-ruddyōtantyā nitāntaṁ dhavaladhavalayā miśritō dantakāntyā |
muktāmāṇikyajālavyatikarasadr̥śā tējasā bhāsamānaḥ
sadyōjātasya dadyādadharamaṇirasau sampadāṁ sañcayaṁ naḥ || 26 ||
karṇālaṅkāranānāmaṇinikararucāṁ sañcayairañcitāyāṁ
varṇyāyāṁ svarṇapadmōdaraparivilasatkarṇikāsaṁnibhāyām |
paddhatyāṁ prāṇavāyōḥ praṇatajanahr̥dambhōjavāsasya śambhō-
-rnityaṁ naścittamētadviracayatu sukhēnāsikāṁ nāsikāyām || 27 ||
atyantaṁ bhāsamānē ruciratararucāṁ saṅgamātsanmaṇīnā-
-mudyaccaṇḍāṁśudhāmaprasaranirasanaspaṣṭadr̥ṣṭāpadānē |
bhūyāstāṁ bhūtayē naḥ karivarajayinaḥ karṇapāśāvalambē
bhaktālībhālasajjajjanimaraṇalipēḥ kuṇḍalē kuṇḍalē tē || 28 ||
yābhyāṁ kālavyavasthā bhavati tanumatāṁ yō mukhaṁ dēvatānāṁ
yēṣāmāhuḥ svarūpaṁ jagati munivarā dēvatānāṁ trayīṁ tām |
rudrāṇīvaktrapaṅkēruhasatatavihārōtsukēndindirēbhya-
-stēbhyastribhyaḥ praṇāmāñjalimuparacayē trīkṣaṇasyēkṣaṇēbhyaḥ || 29 ||
vāmaṁ vāmāṅkagāyā vadanasarasijē vyāvaladvallabhāyā
vyānamrēṣvanyadanyatpunaralikabhavaṁ vītaniḥśēṣaraukṣyam |
bhūyō bhūyōpi mōdānnipatadatidayāśītalaṁ cūtabāṇē
dakṣārērīkṣaṇānāṁ trayamapaharatādāśu tāpatrayaṁ naḥ || 30 ||
yasminnardhēndumugdhadyutinicayatiraskāranistandrakāntau
kāśmīrakṣōdasaṅkalpatamiva ruciraṁ citrakaṁ bhāti nētram |
tasminnullīlacillīnaṭavarataruṇīlāsyaraṅgāyamāṇē
kālārēḥ phāladēśē viharatu hr̥dayaṁ vītacintāntaraṁ naḥ || 31 ||
svāmingaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṁ
dhanyāṁ kanyāṁ kharāṁśōḥ śirasi vahati kiṁ nvēṣa kāruṇyaśālī |
itthaṁ śaṅkāṁ janānāṁ janayadatighanaṁ kaiśikaṁ kālamēgha-
-cchāyaṁ bhūyādudāraṁ tripuravijayinaḥ śrēyasē bhūyasē naḥ || 32 ||
śr̥ṅgārākalpayōgyaiḥ śikharivarasutāsatsakhīhastalūnaiḥ
sūnairābaddhamālāvaliparivilasatsaurabhākr̥ṣṭabhr̥ṅgam |
tuṅgaṁ māṇikyakāntyā parihasitasurāvāsaśailēndraśr̥ṅgaṁ
saṅghaṁ naḥ saṅkaṭānāṁ vighaṭayatu sadā kāṅkaṭīkaṁ kirīṭam || 33 ||
vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisēvānubhāvā-
-duttaṁsatvaṁ prayātaḥ sulabhataraghr̥ṇāsyandinaścandramaulēḥ |
tatsēvantāṁ janaughāḥ śivamiti nijayāvasthayaiva bruvāṇaṁ
vandē dēvasya śambhōrmukuṭasughaṭitaṁ mugdhapīyūṣabhānum || 34 ||
kāntyā samphullamallīkusumadhavalayā vyāpya viśvaṁ virāja-
-nvr̥ttākārō vitanvanmuhurapi ca parāṁ nirvr̥tiṁ pādabhājām |
sānandaṁ nandidōṣṇā maṇikaṭakavatā vāhyamānaḥ purārēḥ
śvētacchatrākhyaśītadyutirapaharatādāpadastāpadā naḥ || 35 ||
divyākalpōjjvalānāṁ śivagirisutayōḥ pārśvayōrāśritānāṁ
rudrāṇīsatsakhīnāṁ madataralakaṭākṣāñcalairañcitānām |
udvēlladbāhuvallīvilasanasamayē cāmarāndōlanīnā-
-mudbhūtaḥ kaṅkaṇālīvalayakalakalō vārayēdāpadō naḥ || 36 ||
svargaukaḥsundarīṇāṁ sulalitavapuṣāṁ svāmisēvāparāṇāṁ
valgadbhūṣāṇi vakrāmbujaparivigalanmugdhagītāmr̥tāni |
nityaṁ nr̥ttānyupāsē bhujavidhutipadanyāsabhāvāvalōka-
-pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni || 37 ||
sthānaprāptyā svarāṇāṁ kimapi viśadatāṁ vyañjayanmañjuvīṇā-
-svānāvacchinnatālakramamamr̥tamivāsvādyamānaṁ śivābhyām |
nānārāgātihr̥dyaṁ navarasamadhurastōtrajātānuviddhaṁ
gānaṁ vīṇāmaharṣēḥ kalamatilalitaṁ karṇapūrayatāṁ naḥ || 38 ||
cētō jātapramōdaṁ sapadi vidadhatī prāṇināṁ vāṇinīnāṁ
pāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā |
svīyārāvēṇa pāthōdhararavapaṭunā nādayantī mayūrīṁ
māyūrī mandabhāvaṁ maṇimurajabhavā mārjanā mārjayēnnaḥ || 39 ||
dēvēbhyō dānavēbhyaḥ pitr̥munipariṣatsiddhavidyādharēbhyaḥ
sādhyēbhyaścāraṇēbhyō manujapaśupatajjātikīṭādikēbhyaḥ |
śrīkailāsaprarūḍhāstr̥ṇaviṭapimukhāścāpi yē santi tēbhyaḥ
sarvēbhyō nirvicāraṁ natimuparacayē śarvapādāśrayēbhyaḥ || 40 ||
dhyāyannitthaṁ prabhātē pratidivasamidaṁ stōtraratnaṁ paṭhēdyaḥ
kiṁ vā brūmastadīyaṁ sucaritamathavā kīrtayāmaḥ samāsāt |
sampajjātaṁ samagraṁ sadasi bahumatiṁ sarvalōkapriyatvaṁ
samprāpyāyuḥśatāntē padamayati parabrahmaṇō manmathārēḥ || 41 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī śiva pādādikēśāntavarṇana stōtram ||
Found a Mistake or Error? Report it Now