Misc

अघोर रुद्र अष्टक स्तोत्र

Aghora Rudra Ashtaka Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अघोर रुद्र अष्टक स्तोत्र ||

कालाभ्रोत्पलकाल- गात्रमनलज्वालोर्ध्व- केशोज्ज्वलं
दंष्ट्राद्यस्फुटदोष्ठ- बिम्बमनलज्वालोग्र- नेत्रत्रयम्।

रक्ताकोरक- रक्तमाल्यरुचिरं रक्तानुलेपप्रियं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

जङ्घालम्बितकिङ्किणी- मणिगणप्रालम्बि- मालाञ्चितं
दक्षान्त्रं डमरुं पिशाचमनिशं शूलं च मूलं करैः।

घण्टाखेटक- पालशूलकयुतं वामस्थिते बिभ्रतं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

नागेन्द्रावृतमूर्ध्निज- स्थितगलश्रीहस्त- पादाम्बुजं
श्रीमद्दोःकटिकुक्षि- पार्श्वमभितो नागोपवीतावृतम्।

लूतावृश्चिक- राजराजितमहा- हाराङ्कितोरःस्स्थलं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां
पाशान्ये क्षुरिकास्त्रपाश- दलितग्रन्थिं शिवास्त्राह्वयम्।

विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं
प्राज्यं नृत्तसुरूपकं चटचटज्वालाग्नि- तेजःकचम्।

जानुभ्यां प्रचटत्कृतारिनिकरं स्त्रग्रुण्डमालान्वितं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

भक्तानिष्टक- दुष्टसर्पदुरित- प्रध्वंसनोद्योगयुक्
हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम्।

स्वावृत्त्यास्थित- भीषणाङ्कनिकर- प्रारब्धसौभाग्यकं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

यन्मन्त्राक्षरलाञ्छिताप- घनवन्मर्त्याश्च वज्रार्चिषो
भूतप्रेतपिशाचराक्षस- कलानिर्घातपाता इव।

उत्सन्नाश्च भवन्ति सर्वदुरित- प्रोच्चाटनोत्पादकं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

यद्ध्यानोद्यत- पूरुषोषितगृहग्राम- स्थिरास्थायिनो
भूतप्रेतपिशाच- राक्षसहता निर्घातपाता इव।

यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुयाद्
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

Found a Mistake or Error? Report it Now

अघोर रुद्र अष्टक स्तोत्र PDF

Download अघोर रुद्र अष्टक स्तोत्र PDF

अघोर रुद्र अष्टक स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App