Download HinduNidhi App
Durga Ji

आपदुन्मूलन दुर्गा स्तोत्रम्

Apadunmoolana Durga Stotram Sanskrit

Durga JiStotram (स्तोत्र निधि)संस्कृत
Share This

॥आपदुन्मूलन दुर्गा स्तोत्रम्॥

लक्ष्मीशे योगनिद्रां प्रभजति
भुजगाधीशतल्पे सदर्पा-
वुत्पन्नौ दानवौ
तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।

दृष्ट्वा भीतस्य धातुः
स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं
यस्तदीय धिष्ण्ये-
ष्वास्थाप्य स्वान् विधेयान्
स्वयमगमदसौ शक्रतां विक्रमेण ।

तं सामात्याप्तमित्रं
महिषमभिनिहत्यास्यमूर्धाधिरूढां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे
देवि घोरामरारि-
त्रासात् त्रातुं कुलं नः
पुनरपि च महासङ्कटेष्वीदृशेषु ।

आविर्भूयाः पुरस्तादिति
चरणनमत् सर्वगीर्वाणवर्गां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

हन्तुं शुंभं निशुंभं
विबुधगणनुतां हेमडोलां हिमाद्रा-
वारूढां व्यूढदर्पान् युधि
निहतवतीं धूम्रदृक् चण्डमुण्डान् ।

चामुण्डाख्यां दधानां
उपशमितमहारक्तबीजोपसर्गां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

ब्रह्मेशस्कन्दनारायण
किटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुंभं
जितविबुधगणं त्रासिताशेषलोकम् ।

एकीभूयाथ शुंभं रणशिरसि
निहत्यास्थितां आत्तखड्गां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

उत्पन्ना नन्दजेति स्वयमवनितले
शुंभमन्यं निशुंभम्
भ्रामर्याख्यारुणाख्या पुनरपि
जननी दुर्गमाख्यं निहन्तुम् ।

भीमा शाकंभरीति त्रुटितरिपुभटां
रक्तदन्तेति जातां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

त्रैगुण्यानां गुणानां
अनुसरणकलाकेलि नानावतारैः
त्रैलोक्यत्राणशीलां
दनुजकुलवनीवह्निलीलां सलीलाम् ।

देवीं सच्चिन्मयीं तां
वितरितविनमत्सत्रिवर्गापवर्गां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

सिंहारूढां त्रिनेत्रां
करतलविलसत् शंखचक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं
सर्वलोकैकवन्द्याम् ।

सर्वालङ्कारयुक्तां शशियुतमकुटां
श्यामलाङ्गीं कृशाङ्गीं
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

त्रायस्वस्वामिनीति त्रिभुवनजननि
प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायां भगवति
शिशवः किन्न्वनन्याः जनन्या ।

तत्तुभ्यं स्यान्नमस्येत्यवनत
विबुधाह्लादिवीक्षाविसर्गां
दुर्गां देवीं प्रपद्ये
शरणमहमशेषापदुन्मूलनाय ॥

एतं सन्तः पठन्तु
स्तवमखिलविपज्जालतूलानलाभं
हृन्मोहध्वान्तभानुप्रतिमम
खिलसङ्कल्पकल्पद्रुकल्पम् ।

दौर्गं दौर्गत्यघोरातपतुहिनकर
प्रख्यमंहोगजेन्द्र-
श्रेणीपञ्चास्यदेश्यं
विपुलभयदकालाहितार्क्ष्यप्रभावम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download आपदुन्मूलन दुर्गा स्तोत्रम् PDF

आपदुन्मूलन दुर्गा स्तोत्रम् PDF

Leave a Comment