|| अष्टमहिषीयुतकृष्णस्तोत्रम् ||
हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते ।
तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥
अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित ।
सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥
जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज ।
शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥
नीलाय विलसद्भूषाजालायोज्ज्वलमालिने ।
लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥
जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे ।
मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते ॥ ५॥
बालानेत्रोत्सवानन्तलीलालावण्यमूर्तये ।
नीलाकान्ताय ते भक्तावालायाऽस्तु नमोनमः ॥ ६॥
भद्राय स्वजनाविद्यानिद्राविद्रावणाय वै ।
रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः ॥ ७॥
रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे ।
लक्षणापतये नित्यं भिक्षुश्लाघ्याय ते नमः ॥ ८॥
षोडशस्त्रीसहस्रेशं षोडशातीतमच्युतम् ।
ईडेत वादिराजोक्तप्रौढस्तोत्रेण सन्ततम् ॥ ९॥
इति श्रीमद्वादिराजयतिकृतं अष्टमहिषीयुतकृष्णस्त्रोत्रं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Read in More Languages:- englishShri Krishna Kritam Durga Stotram
- sanskritश्रीकृष्णमङ्गलस्तोत्रम्
- sanskritकृष्णचैतन्यद्वादशनामस्तोत्रम्
- sanskritश्रीकृष्णलहरीस्तोत्रम्
- malayalamകൃഷ്ണ ആശ്രയ സ്തോത്രം
- teluguకృష్ణ ఆశ్రయ స్తోత్రం
- kannadaಕೃಷ್ಣ ಆಶ್ರಯ ಸ್ತೋತ್ರ
- hindiकृष्ण आश्रय स्तोत्र
- malayalamകൃഷ്ണ ചൗരാഷ്ടകം
- teluguకృష్ణ చౌరాష్టకం
- tamilகிருஷ்ண செளராஷ்டகம்
- hindiकृष्ण चौराष्टक स्तोत्र
- malayalamകൃഷ്ണ ലഹരീ സ്തോത്രം
- teluguకృష్ణ లహరీ స్తోత్రం
- tamilகிருஷ்ண லஹரி ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now