
दुर्गा अष्टक स्तोत्र PDF हिन्दी
Download PDF of Durga Ashtaka Stotram Hindi
Durga Ji ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
दुर्गा अष्टक स्तोत्र हिन्दी Lyrics
|| दुर्गा अष्टक स्तोत्र ||
वन्दे निर्बाधकरुणामरुणां शरणावनीम्।
कामपूर्णजकाराद्य- श्रीपीठान्तर्निवासिनीम्।
प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम्।
अद्वयानन्दसन्दोह- मालिनीं श्रेयसे श्रये।
जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम्।
सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम्।
तत्तत्कालसमुद्भूत- रामकृष्णादिसेविताम्।
एकधा दशधा क्वापि बहुधा शक्तिमाश्रये।
स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम्।
सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम्।
मेधासाम्राज्यदीक्षादि- वीक्षारोहस्वरूपिकाम्।
तामालम्बे शिवालम्बां प्रसादरूपिकाम्।
अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा।
अद्वयापि द्वयाकारा हृदयाम्भोजगावतात्।
मन्त्रभावनया दीप्तामवर्णां वर्णरूपिणीम्।
परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदुर्गा अष्टक स्तोत्र

READ
दुर्गा अष्टक स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
