दुर्गा अष्टक स्तोत्र PDF

Download PDF of Durga Ashtaka Stotram Hindi

Durga JiStotram (स्तोत्र निधि)हिन्दी

|| दुर्गा अष्टक स्तोत्र || वन्दे निर्बाधकरुणामरुणां शरणावनीम्। कामपूर्णजकाराद्य- श्रीपीठान्तर्निवासिनीम्। प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम्। अद्वयानन्दसन्दोह- मालिनीं श्रेयसे श्रये। जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम्। सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम्। तत्तत्कालसमुद्भूत- रामकृष्णादिसेविताम्। एकधा दशधा क्वापि बहुधा शक्तिमाश्रये। स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम्। सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम्। मेधासाम्राज्यदीक्षादि- वीक्षारोहस्वरूपिकाम्। तामालम्बे शिवालम्बां प्रसादरूपिकाम्। अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा। अद्वयापि द्वयाकारा हृदयाम्भोजगावतात्। मन्त्रभावनया दीप्तामवर्णां वर्णरूपिणीम्। परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति।

READ WITHOUT DOWNLOAD
दुर्गा अष्टक स्तोत्र
Share This
Download this PDF