अथ तन्त्रोक्तं रात्रिसूक्तम् PDF

Download PDF of Durga Saptashati Tantroktam Ratrisuktam Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत

|| अथ तन्त्रोक्तं रात्रिसूक्तम् || ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥ ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः। त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥3॥ त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्। त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥4॥ विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने।...

READ WITHOUT DOWNLOAD
अथ तन्त्रोक्तं रात्रिसूक्तम्
Share This
Download this PDF