अथ वेदोक्तं रात्रिसूक्तम् PDF

Download PDF of Durga Saptashati Vedoktam Ratrisuktam Sanskrit

MiscSuktam (सूक्तम संग्रह)संस्कृत

|| अथ वेदोक्तं रात्रिसूक्तम् || ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः, रात्रिर्देवता,गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः। विश्वा अधि श्रियोऽधित॥1॥ ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः। ज्योतिषा बाधते तमः॥2॥ निरु स्वसारमस्कृतोषसं देव्यायती। अपेदु हासते तमः॥3॥ सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि। वृक्षे न वसतिं वयः॥4॥ नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।...

READ WITHOUT DOWNLOAD
अथ वेदोक्तं रात्रिसूक्तम्
Share This
Download this PDF