|| नारदमुनिकृता एकदन्तस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
नारद उवाच ।
नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।
वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥
मनोवाणीविहीनं नो मनोवाणीमयं न च ।
ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥
त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा ।
इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥
पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः ।
रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३॥
नमो नमो गणेशाय विघ्नराजाय ते नमः ।
भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥
अमेयमायया चैव संयुक्ताय नमो नमः ।
योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥
विनायकाय सर्वेश नमश्चिन्तामणे नमः ।
अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥
एकदन्ताय देवाय मायिभ्यो मोहदाय ते ।
नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥
निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे ।
महाखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥
अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये ।
हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥
त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् ।
मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥
न भिन्नं परिपश्यामि त्वदृते गणनायक ।
शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥
भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः ।
कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥
इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् ।
मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥
(फलश्रुतिः)
एकदन्त उवाच ।
न योगाच्चलनं क्वापि भविष्यति महामुने ।
सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥
त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥
इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः ।
सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥
इत्याख्यानं नारदीयं कथितं ते प्रजापते ।
शृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥
इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritएकदन्तस्तुतिः मदासुरेण प्रोक्ता
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritशिवकृता गणेश स्तुति
- malayalamഋണ മോചന ഗണേശ സ്തുതി
- teluguఋణ మోచన గణేశ స్తుతి
- tamilருண மோசன கனேச ஸ்துதி
- kannadaಋಣ ಮೋಚನ ಗಣೇಶ ಸ್ತುತಿ
- hindiऋण मोचन गणेश स्तुति
- malayalamവിഘ്നരാജ സ്തുതി
- teluguవిఘ్నరాజ స్తుతి
- tamilவிக்னராஜ ஸ்துதி
- kannadaವಿಘ್ನರಾಜ ಸ್ತುತಿ
Found a Mistake or Error? Report it Now