|| नारदमुनिकृता एकदन्तस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गणेशाय नमो नमः ।
अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २५॥
आदिमध्यान्तहीनाय चराचरमयाय ते ।
अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २६॥
कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर ।
सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २७॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २८॥
परशुं दधते तुभ्यं कमलेन प्रशोभिने ।
पाशाभयधरायैव महोदर नमो नमः ॥ २९॥
मूषकारूढदेवाय मूषकध्वजिने नमः ।
आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ३०॥
गुणसंयुक्तकायाय निर्गुणात्मकमस्तक ।
तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ३१॥
वेदान्तागोचरायैव वेदान्तालभ्यकाय ते ।
योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३२॥
अपारगुणधारायानन्तमायाप्रचालक ।
नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३३॥
वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः ।
ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ ३४॥
एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः ।
साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३५॥
(फलश्रुतिः)
एकदन्त उवाच ।
वरं वृणुत देवेशा मुनयश्च यथेप्सितम् ।
दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ ३६॥
भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।
पठते शृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३७॥
शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् ।
पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३८॥
इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥
एकादशस्तोत्रं
- sanskritएकदन्तस्तुतिः मदासुरेण प्रोक्ता
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritशिवकृता गणेश स्तुति
- malayalamഋണ മോചന ഗണേശ സ്തുതി
- teluguఋణ మోచన గణేశ స్తుతి
- tamilருண மோசன கனேச ஸ்துதி
- kannadaಋಣ ಮೋಚನ ಗಣೇಶ ಸ್ತುತಿ
- hindiऋण मोचन गणेश स्तुति
- malayalamവിഘ്നരാജ സ്തുതി
- teluguవిఘ్నరాజ స్తుతి
- tamilவிக்னராஜ ஸ்துதி
- kannadaವಿಘ್ನರಾಜ ಸ್ತುತಿ
Found a Mistake or Error? Report it Now