|| देवाकृता श्रीगजाननस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥
अमेयाय च हेरम्बाय ते परशुधारक ।
मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥
अनन्तविभवायैव परेषां पररूपिणे ।
गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥
पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५॥
स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७॥
सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ २९॥
गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३०॥
तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन ।
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१॥
शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२॥
गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३॥
(फलश्रुतिः)
श्रीगजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४॥
इति देवाकृता श्रीगजाननस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगणनाथस्तुतिः वैराटदेवेन कृता
- sanskritरामकृता श्रीगणनाथस्तुतिः
- sanskritमयूरेशकृता श्रीगणनाथस्तुतिः
- sanskritब्रह्माद्याकृता श्रीगणनाथस्तुतिः
- sanskritदेवर्षयकृता श्रीगणनाथस्तुतिः
- sanskritकार्तवीर्यकृता श्रीगणनाथस्तुतिः
- sanskritविघ्नासुरकृता श्रीगजाननस्तुतिः
- sanskritगजाननस्तुतिः लोभासुरेण प्रोक्ता
- sanskritपरशुरामकृता गजाननस्तुतिः
- sanskritनारदमुनिकृता गजाननस्तुतिः
- sanskritदण्डकारण्यम्कृता श्रीगजाननस्तुतिः
- sanskritएकदन्तस्तुतिः मदासुरेण प्रोक्ता
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritशिवकृता गणेश स्तुति
Found a Mistake or Error? Report it Now