|| जन्ममृत्युविहीनं श्रीगणनाथस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
गर्भ उवाच ।
नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे ।
अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ १॥
ज्येष्ठराजाय देवाय देवदेवेशमूर्तये ।
अनादये परेशाय चादिपूज्याय ते नमः ॥ २॥
सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः ।
सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ३॥
गजाकारस्वरूपाय गजाकारमयाय ते ।
गजमस्तकधाराय गजेशाय नमो नमः ॥ ४॥
आदिमध्यान्तभावाय स्वानन्दपतये नमः ।
आदिमध्यान्तहीनाय त्वादिमध्यान्तगाय ते ॥ ५॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ ६॥
शिवाय शक्तये चैव विष्णवे भानुरूपिणे ।
मायिनां मायया नाथ मोहदाय नमो नमः ॥ ७॥
किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे ।
योगिनः शान्तिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ ८॥
रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् ।
जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ ९॥
इति जन्ममृत्युविहीनं श्रीगणनाथस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- sanskritसर्वेष्टप्रदं गजाननस्तोत्रम्
- sanskritगजाननस्तोत्रं देवर्षिकृतम्
- sanskritश्रीगजाननस्तोत्रम्
- sanskritएकाक्षरगणपतिकवचम्
- sanskritश्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम्
- sanskritएकदन्तशरणागतिस्तोत्रम्
- sanskritश्रीऋणमोचनमहागणपतिस्तोत्रम्
- sanskritएकदंतगणेशस्तोत्रम्
- sanskritश्री अष्टविनायकस्तोत्रम्
- sanskritश्री महागणेश पंचरत्न स्तोत्र
- teluguశ్రీ గణపతి స్తోత్రం
- hindiश्री संकष्टनाशन स्तोत्रम्
- hindiश्री मयूरेश स्तोत्रम् अर्थ सहित
- hindiश्री गणेशाष्टक स्तोत्र
- hindiश्री गजानन स्तोत्र
Found a Mistake or Error? Report it Now