|| ब्रह्माद्याकृता श्रीगणनाथस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ब्रह्माद्या ऊचुः ।
अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् ।
मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥
अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् ।
चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥
जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् ।
विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥
तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् ।
अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २७॥
प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् ।
चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ २८॥
महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् ।
परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ २९॥
नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च ।
विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ ३०॥
अनाथानां प्रणाथाय शक्तये मोहधारिणे ।
कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ ३१॥
मयूरेशाय देवाय मयूरध्वजधारिणे ।
विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ ३२॥
किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् ।
यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ ३३॥
अतो नमामहे नाथ तेन तुष्टो भवस्व च ।
भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ ३४॥
एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः ।
साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ ३५॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ ३६॥
वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् ।
तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ ३७॥
इति ब्रह्माद्याकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगणनाथस्तुतिः वैराटदेवेन कृता
- sanskritरामकृता श्रीगणनाथस्तुतिः
- sanskritमयूरेशकृता श्रीगणनाथस्तुतिः
- sanskritदेवर्षयकृता श्रीगणनाथस्तुतिः
- sanskritकार्तवीर्यकृता श्रीगणनाथस्तुतिः
- sanskritविघ्नासुरकृता श्रीगजाननस्तुतिः
- sanskritगजाननस्तुतिः लोभासुरेण प्रोक्ता
- sanskritपरशुरामकृता गजाननस्तुतिः
- sanskritनारदमुनिकृता गजाननस्तुतिः
- sanskritदेवाकृता श्रीगजाननस्तुतिः
- sanskritदण्डकारण्यम्कृता श्रीगजाननस्तुतिः
- sanskritएकदन्तस्तुतिः मदासुरेण प्रोक्ता
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritशिवकृता गणेश स्तुति
Found a Mistake or Error? Report it Now