|| देवर्षयकृता श्रीगणनाथस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक ।
ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८॥
स्वानन्दवासिने तुभ्यं परात्परतराय च ।
ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९॥
अनादये च सर्वेषां पूज्याय परमात्मने ।
अनन्ताननधारायानन्तरूपाय ते नमः ॥ १०॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च ।
ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥ ११॥
त्रिनेत्राय चतुर्बाहुधराय कञ्जपाणये ।
महोदराय सर्पेशनाभये ते नमो नमः ॥ १२॥
मायाश्रयाय मायायाश्चालकाय विलासिने ।
ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥ १३॥
एकदन्ताय सर्वादिपूज्याय सर्वमूर्तये ।
शूर्पकर्णाय योगाय शान्तिदाय नमो नमः ॥ १४॥
पूर्वाङ्गे विष्णुरूपाय दक्षिणे शङ्करात्मने ।
पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥ १५॥
किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः ।
शान्तिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥ १६॥
चित्तं पञ्चविधं देव तत्र माया भ्रमात्मिका ।
चित्रा मयूरसंज्ञा च नमस्तत् स्वामिने नमः ॥ १७॥
माया मयूरवाच्या तु तत्र खेलकरो भवान् ।
मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥ १८॥
जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् ।
तवाङ्घ्रिदर्शनान्नाथ कृतकृत्या भवामहे ॥ १९॥
एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः ।
सरोमाञ्चा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥ २०॥
जगाद गणनाथश्च ततस्तान् भक्तिभावितः ।
वरान् वृणुत दास्यामि देवेशा भक्तियन्त्रितः ॥ २१॥
(फलश्रुतिः)
भवद्भिर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति सदा भक्तिदायकं पठते परम् ॥ २२॥
यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः ।
पठेद्वा शृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥ २३॥
इति देवर्षयकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगणनाथस्तुतिः वैराटदेवेन कृता
- sanskritरामकृता श्रीगणनाथस्तुतिः
- sanskritमयूरेशकृता श्रीगणनाथस्तुतिः
- sanskritब्रह्माद्याकृता श्रीगणनाथस्तुतिः
- sanskritकार्तवीर्यकृता श्रीगणनाथस्तुतिः
- sanskritविघ्नासुरकृता श्रीगजाननस्तुतिः
- sanskritगजाननस्तुतिः लोभासुरेण प्रोक्ता
- sanskritपरशुरामकृता गजाननस्तुतिः
- sanskritनारदमुनिकृता गजाननस्तुतिः
- sanskritदेवाकृता श्रीगजाननस्तुतिः
- sanskritदण्डकारण्यम्कृता श्रीगजाननस्तुतिः
- sanskritएकदन्तस्तुतिः मदासुरेण प्रोक्ता
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritशिवकृता गणेश स्तुति
Found a Mistake or Error? Report it Now