|| श्रीगणेशचतुर्युगावतारस्तोत्रम् ||
मुनिरुवाच ।
गौरि ! तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९॥
षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १०॥
गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११॥
अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२॥
युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः ॥ १३॥
मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्चतुर्भुजः ॥ १४॥
गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा ॥ १५॥
एतस्य रक्षणं गौरि ! दैत्येभ्यः कुरु सर्वदा ।
इति श्रीगणेशचतुर्युगावतारस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- englishShri Santan Ganpati Stotra
- englishShri Pancharatna Ganpati Stotram
- hindiश्री पंचरत्न गणपति स्तोत्र
- hindiश्री पंचरत्न गणपति स्तोत्रम् अर्थ सहित
- hindiश्री संतानगणपति स्तोत्रम् अर्थ सहित
- hindiश्री गणाधिपत स्तोत्रम्
- sanskritशत्रु संहारकम श्री ऐक दन्त स्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापण स्तोत्रम्
- sanskritगणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
- sanskritश्रीगणेशावतारस्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापणस्तोत्रम्
- sanskritसाधुकृतं श्रीगणेशस्तोत्रम्
- sanskritसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीशिवकृतं श्रीगणेशस्तोत्रम्
Found a Mistake or Error? Report it Now