Shri Ganesh

श्रीगणेशचतुर्युगावतारस्तोत्रम्

Ganeshachaturyugavatara Stotram Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणेशचतुर्युगावतारस्तोत्रम् ||

मुनिरुवाच ।
गौरि ! तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९॥

षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १०॥

गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११॥

अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२॥

युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः ॥ १३॥

मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्चतुर्भुजः ॥ १४॥

गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा ॥ १५॥

एतस्य रक्षणं गौरि ! दैत्येभ्यः कुरु सर्वदा ।

इति श्रीगणेशचतुर्युगावतारस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणेशचतुर्युगावतारस्तोत्रम् PDF

श्रीगणेशचतुर्युगावतारस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App