|| श्रीगणेशनामाष्टकस्तोत्रम् ||
श्रीकृष्ण उवाच
श्रुणु देवि महाभागे वेदोक्तं वचनं मम ।
यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः ।
विनायकस्ते तनयो महात्मा महतां महान् ॥
यं कामः क्रोध उद्वेगो भयं नाविशते कदा ।
वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥
नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः ।
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥
प्रमथानां गणा यै च नानारूपा महाबलाः ।
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ १॥ गणेशः
भूतानि च भविष्याणि वर्तमानानि यानि च ।
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लम्बोदरः स तु ॥ २॥ लम्बोदरः
यः शिरो देवयोगेन छिन्नं संयोजितं पुनः ।
गजस्य शिरसा देवि तेन प्रोक्तो गजाननः ॥ ३॥ गजानन
चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः ।
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ ४॥ ततोऽभवत् भालचन्द्रः
शप्तः पुरा सप्तभिस्तु मुनिभिः सङ्क्षयं गतः ।
जातवेदा दीपितोऽभूद्येनासौ शूर्पकर्णकः ॥ ५॥ शूर्पकर्णः
पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः ।
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ ६॥ विघ्ननाशः
अद्यायं देवि रामेण कुठारेण निपात्य च ।
दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ ७॥ एकदन्तः
भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभः ।
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ ८॥ वक्रतुण्डः
एवं तवास्य पुत्रस्य सन्ति नामानि पार्वती ।
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ ९॥
अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे ।
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ १०॥
जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च ।
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ ११॥
सङ्कष्टे काम्यसिद्ध्यर्थं पूजयेद्यो गजाननम् ।
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः ॥ १२॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायान्तर्गतं
श्रीकृष्णप्रोक्तं श्रीगणेशनामाष्टकस्तोत्रं सम्पूर्णम् ॥ ४२॥
- englishShri Santan Ganpati Stotra
- englishShri Pancharatna Ganpati Stotram
- hindiश्री पंचरत्न गणपति स्तोत्र
- hindiश्री पंचरत्न गणपति स्तोत्रम् अर्थ सहित
- hindiश्री संतानगणपति स्तोत्रम् अर्थ सहित
- hindiश्री गणाधिपत स्तोत्रम्
- sanskritशत्रु संहारकम श्री ऐक दन्त स्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापण स्तोत्रम्
- sanskritगणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
- sanskritश्रीगणेशावतारस्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापणस्तोत्रम्
- sanskritसाधुकृतं श्रीगणेशस्तोत्रम्
- sanskritसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीशिवकृतं श्रीगणेशस्तोत्रम्
Found a Mistake or Error? Report it Now