|| बाणासुरकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
बाणासुर उवाच ।
विघ्नेशाय परेशाय भक्तविघ्नविदारिणे ।
अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ ४९॥
विनायकाय देवेश दैत्येशनायकाय ते ।
निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ ५०॥
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः ।
सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ ५१॥
लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने ।
आदिमध्यान्तहीनाय हेरम्बाय नमो नमः ॥ ५२॥
शूर्पकर्णाय शूराय मोहान्धकविदारिणे ।
ब्रह्मेशाय सुशान्ताय शान्तिदात्रे नमो नमः ॥ ५३॥
एकदन्ताय देवाय स्वानन्दे वासकारिणे ।
अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥ ५४॥
मायामायिकरूपाय मायामायिकवर्जित ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ ५५॥
सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण ।
योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः ॥ ५६॥
त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे ।
सिद्ध्या सम्मोहितं नाथ सिद्धिदात्रे नमो नमः ॥ ५७॥
शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् ।
अहङ्कारेण युक्ताश्चेद्भ्रष्टाः स्वस्वाधिकारतः ॥ ५८॥
मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया ।
मां शप्त्वा त्यज्य सः शम्भुर्गतः क्रोधपरायणः ॥ ५९॥
अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् ।
अपराधान् महोग्रान् मे क्षान्त्वा पाहि निरन्तरम् ॥ ६०॥
एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च ।
बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥ ६१॥
तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् ।
स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् ॥ ६२॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् ।
भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥ ६३॥
अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै ।
भुक्तिं मुक्तिं सदा सौख्यं शृण्वते मनसीप्सितम् ॥ ६४॥
त्वया त्यक्तोऽहमत्यन्तक्रोधयुक्तश्च नित्यदा ।
शिवहीनं प्रकृत्वांऽते नारकं त्वां करोमि वै ॥ ६५॥
किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् ।
शरणागतमेवं मे मत्पादप्रवणं परम् ॥ ६६॥
शिवशापो न मिथ्या ते भविष्यति कदाचन ।
तथापि शृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥ ६७॥
वासुदेवं समायुध्य भुजच्छेदो भविष्यति ।
भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥ ६८॥
एवमुक्त्वा महादैत्यं गणेशो विरराम ह ।
तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥ ६९॥
इति बाणासुरकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- hindiऋणहर्ता श्री गणेश स्तोत्रम्
- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
Found a Mistake or Error? Report it Now

