|| कीर्तिर्कृता श्रीगणेशस्तुतिः ||
कीर्तिरुवाच ।
त्वमेव जगदाधारस्त्वमेव सर्वकारणम् ॥ ३६॥
त्वमेव ब्रह्मा विष्णुश्च बृहद्भानुस्त्वमेव हि ।
चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च ॥ ३७॥
त्वमेव सागरा नद्यो लताकुसुमसंहतिः ।
सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः ॥ ३८॥
इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् ।
त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक् ॥ ३९॥
त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः ।
त्वमेव प्रकृतिस्त्वं वै पुरुषो निर्गुणो महान् ॥ ४०॥
त्वमेव शशिरूपेण सर्वमाप्यायसे जगत् ।
त्वमेव भूतभव्यं चभाविभावात्मकः स्वराट् ॥ ४१॥
शरण्यः सर्वभूतानां शत्रूणां तापनः परः ।
कर्मकाण्डपरो यज्वा ज्ञानकाण्डपरः शुचिः ॥ ४२॥
सर्ववेत्ता सर्वविधिः सर्वसाक्षी च सर्वगः ।
सर्वव्यापी सर्वविष्णुः सर्वसत्यमयः प्रभुः ॥ ४३॥
सर्वमायामयः सर्वमन्त्रतन्त्रविधानवित् ॥ ४४॥
इति कीर्तिर्कृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now