|| पराशरकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
पराशर उवाच ।
नमस्ते गजवक्त्राय नराकाराय ते नमः ।
नरकुञ्जररूपाय गणेशाय नमो नमः ॥ २६॥
निर्गुणाय गुणाधाररूपिणे परमात्मने ।
परात्पराय देवायानादिसिद्धाय ते नमः ॥ २७॥
अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे ।
अनन्तविभवायैव गकाराय च ते नमः ॥ २८॥
सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते ।
सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ २९॥
तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः ।
स्वानन्दवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥ ३०॥
किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः ।
सम्पादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥ ३१॥
यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो ।
आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥ ३२॥
अस्माकं कुलदेवश्च त्वमेव गणनायक ।
ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥ ३३॥
पुत्रभावेन देवेश भजेयं संसृतौ गतः ।
संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥ ३४॥
श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् ।
तमुवाच गणाधीशो भक्तं योगधरं परम् ॥ ३५॥
(फलश्रुतिः)
गणेश उवाच ।
त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् ।
तव पुत्रो भविष्यामि गजासुरवधाय च ॥ ३६॥
त्वया स्तोत्रं कृतं यच्च तत्सर्वेच्छितदं भवेत् ।
भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥ ३७॥
इति पराशरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now