|| शक्रकृता श्रीगणेशस्तुतिः ||
शक्र उवाच ।
भूभारहरणार्थं यो जातः कश्यपनन्दनः ।
अचिन्त्यो महिमा यस्य किमु वर्ण्यो भवेन्मम ॥ २६॥
निर्गमं देहि देवेश ! कुक्षेरत्यन्तविस्तरात् ।
अदृष्टपाराद् वर्षाणि द्वादश भ्रमता मया ॥ २७॥
तव कुक्षौ मयाऽदर्शि भुवनानि चतुर्दश ।
स्थाने स्थाने विभक्तानि प्रतिरोमाञ्चमेकराट् ॥ २८॥
समष्टिव्यष्टिरूपाणि महाविस्तारवन्ति च ।
दृष्टानि तव रूपाणि सुसौम्यानीतराणि च ॥ २९॥
अद्भुतान्यप्यसङ्ख्यानि वक्त्राणि नयनानि च ।
दृष्ट्वा दुर्दर्शरूपाणि जगत्क्षोभकराणि ते ॥ ३०॥
दैत्यदानवपूर्णानि सुरमानववन्ति च ।
यक्षरक्षःपिशाचादिचतुराकरवन्ति च ॥ ३१॥
विकरालमहोरूपमुपसंहर विश्वकृत् ! ।
गतो मोहं स्मृतिर्लब्धा प्रसादान्निखिलेश्वर ॥ ३२॥
कायेन मनसा बुद्ध्या वाचा त्वां शरणं गतः ।
प्राकृतं दर्शय विभो ! रूपं ते भक्तवत्सल ॥ ३३॥
क उवाच ।
एवं यावत् प्रार्थयते स्वात्मानं तावदेव सः ।
सभामध्यगतं तं चददर्श ब्रह्मचारिणम् ॥ ३४॥
पश्यतां सर्वलोकानां साष्टाङ्गं प्रणनाम तम् ।
अतिविस्मितचित्तोऽसौ लज्जाहर्षसमन्वितः ॥ ३५॥
शृण्वस्तु सर्वदेवेषु नुनाव ब्रह्मचारिणम् ।
जातं मुनिगृहे शान्तं क्रीडामानुषरूपिणम् ॥ ३६॥
शक्र उवाच ।
जाने न त्वाऽनन्तशक्तिं परेशं विश्वात्मानं विश्वबीजं गुणेशम् ।
विश्वाभासं विश्ववन्द्यं त्रिसत्यं त्रेधाभूतं जन्मरक्षार्तिहेतुम् ॥ ३७॥
एकं नित्यं सच्चिदानन्दनरूपं सर्वाध्यक्षं कारणातीतमीशम् ।
चेष्टाहेतुं स्थावरे जङ्गमे च वाञ्छापूरं सर्वगं त्वाऽभिवन्दे ॥ ३८॥
सर्वेशानं सर्वविद्यानिधानं सर्वात्मानं सर्वबोधावभासम् ।
सर्वातीताऽवाङ्मनोगोचरं त्वां सर्वावासं सर्वविज्ञानमीडे ॥ ३९॥
क उवाच ।
एवं स्तुत्वा च नत्वा च सम्पूज्य स्वाङ्कुशं ददौ ।
कल्पवृक्षं चदास्यौ द्वे विनायक इति स्फुटम् ॥ ४०॥
चकार नाम शक्रोऽथ स्मरणात् सर्वसिद्धिदम् ।
जयशब्दैर्नमःशब्दैर्वाद्यशब्दैरनेकधा ॥ ४१॥
गन्धर्वगीतनिनदैरप्सरोनृत्यनिस्वनैः ।
व्याप्तमासीत् पुष्पवर्षैस्तदा व्योम धरातलम् ॥ ४२॥
प्रतिकूलवहा नद्य आसन् पूर्ववहाः शुभाः ।
प्रसन्नमासीद् दिक्चक्रं ववुर्वाताः सुखावहाः ॥ ४३॥
प्रदक्षिणार्चिषः शान्ता आसन् सर्वत्र वह्नयः ।
ततः प्रसन्नः शक्राय ददावभयमेकराट् ॥ ४४॥
भविता न भयं क्वापि तव शक्र ! रणाजिरे ।
पठस्व स्त्रोत्रमेतत् त्वं त्रिसन्ध्यं भक्तितत्परः ॥ ४५॥
अन्योऽपि यः पठेद् भक्त्या श्लोकत्रयमिदं नरः ।
स सर्वानाप्नुयात् कामान् सर्वत्र विजयी भवेत् ॥ ४६॥
इति शक्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
- sanskritरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now