|| शनिश्चरकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
शनिरुवाच ।
नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः ।
विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ १४॥
सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका ।
पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ १५॥
क्षमस्वैतं चापराधं मदीयं गणनायक ।
पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ १६॥
किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम् ।
वेदाद्यैर्योगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥ १७॥
तथापि बुद्धिप्रामाण्यात् स्तुवन्ति त्वां महेश्वराः ।
अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥ १८॥
नमस्ते बुद्धिकान्ताय सिद्धिनाथ नमोऽस्तु ते ।
ब्रह्मणां पतये तुभ्यं हेरम्बाय नमो नमः ॥ १९॥
सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे ।
तयोर्योगे च योगाय शान्तिरूपाय ते नमः ॥ २०॥
पुन्नामनरकात्त्राता पुत्रस्तेन प्रकीर्तितः ।
शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥ २१॥
सिद्धिर्माया च वामाङ्गे मायिके दक्षिण च धीः ।
तयोरभेदयोगे त्वमेकदन्ताय ते नमः ॥ २२॥
एवमुक्त्वा प्रहर्षेण सरोमाञ्चो बभूव ह ।
प्रणनाम स साष्टाङ्गं भक्तिभावेन सम्प्लुतः ॥ २३॥
तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् ।
वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥ २४॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
यः पठिष्यति यो मर्त्यः शृणुयात् सर्वदं भवेत् ॥ २५॥
ततस्तं गणनाथं स उवाच रविनन्दनः ।
भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥ २६॥
ततस्तं गणराजश्च स जगादासुरेश्वर ।
भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥ २७॥
क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर ।
स एव नाशमायातु निःशापो भव सर्वदा ॥ २८॥
इति शनिश्चरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
- sanskritरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now