Shri Ganesh

शनिश्चरकृता श्रीगणेशस्तुतिः

Ganeshastutih Shanishcharakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शनिश्चरकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

शनिरुवाच ।
नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः ।
विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ १४॥

सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका ।
पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ १५॥

क्षमस्वैतं चापराधं मदीयं गणनायक ।
पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ १६॥

किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम् ।
वेदाद्यैर्योगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥ १७॥

तथापि बुद्धिप्रामाण्यात् स्तुवन्ति त्वां महेश्वराः ।
अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥ १८॥

नमस्ते बुद्धिकान्ताय सिद्धिनाथ नमोऽस्तु ते ।
ब्रह्मणां पतये तुभ्यं हेरम्बाय नमो नमः ॥ १९॥

सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे ।
तयोर्योगे च योगाय शान्तिरूपाय ते नमः ॥ २०॥

पुन्नामनरकात्त्राता पुत्रस्तेन प्रकीर्तितः ।
शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥ २१॥

सिद्धिर्माया च वामाङ्गे मायिके दक्षिण च धीः ।
तयोरभेदयोगे त्वमेकदन्ताय ते नमः ॥ २२॥

एवमुक्त्वा प्रहर्षेण सरोमाञ्चो बभूव ह ।
प्रणनाम स साष्टाङ्गं भक्तिभावेन सम्प्लुतः ॥ २३॥

तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् ।
वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥ २४॥

त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
यः पठिष्यति यो मर्त्यः श‍ृणुयात् सर्वदं भवेत् ॥ २५॥

ततस्तं गणनाथं स उवाच रविनन्दनः ।
भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥ २६॥

ततस्तं गणराजश्च स जगादासुरेश्वर ।
भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥ २७॥

क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर ।
स एव नाशमायातु निःशापो भव सर्वदा ॥ २८॥

इति शनिश्चरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शनिश्चरकृता श्रीगणेशस्तुतिः PDF

शनिश्चरकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App