|| शेषकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
शेष उवाच ।
गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः ।
चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ ७॥
सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः ।
ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ ८॥
विनायकाय सर्वेषां नायकाय नमो नमः ।
नायकानां प्रचालाय नायकैः सेविताय ते ॥ ९॥
विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते ।
अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ १०॥
ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद ।
ढुण्ढितानां महाराज परेशाय नमो नमः ॥ ११॥
ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने ।
ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ १२॥
स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये ।
नाना विहारकर्त्रे ते समाधये नमो नमः ॥ १३॥
मूषकवाहनायैव मूषकप्रियमूर्तये ।
मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ १४॥
अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये ।
असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ १५॥
योगाय योगनाथाय योगेभ्यो योगदायिने ।
चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ १६॥
किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् ।
मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ १७॥
अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः ।
योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ १८॥
एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः ।
ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ १९॥
जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् ।
वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ २०॥
त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ २१॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ २२॥
ततस्तं नागराजश्च जगाद वचनं हितम् ।
प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ २३॥
शेष उवाच ।
भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् ।
सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ २४॥
चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो ।
तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ २५॥
मनश्चञ्चलभावेन संसारविषये रतम् ।
भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ २६॥
संसारे पुत्रभावेन भजिष्यामि निरन्तरम् ।
हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ २७॥
गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः ।
सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ २८॥
चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन ।
धरणीधरसंज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ २९॥
येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः ।
अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ ३०॥
अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः ।
त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ ३१॥
एवमुक्त्वा गणेशानं विरराम च काश्यपः ।
तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ ३२॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वयोक्तं सकलं शेष सफलं ते भविष्यति ।
सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ ३३॥
योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद ।
न योगे त्वत्समः क्वापि भविष्यति महामते ॥ ३४॥
सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर ।
भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ ३५॥
धराधरणदुःखश्रमादिकं वै कदाचन ।
न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ ३६॥
तव विष्णुः शरीरस्थः शयिता नित्यमादरात् ।
पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ ३७॥
सदा यज्ञेषु भागस्थो भविष्यसि न संशयः ।
दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ ३८॥
एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् ।
दर्शयामास शेषाय नाना योगधरं परम् ॥ ३९॥
समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् ।
बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ ४०॥
स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा ।
ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ ४१॥
अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः ।
शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ ४२॥
इति शेषकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
- sanskritरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now