Shri Ganesh

शेषकृता श्रीगणेशस्तुतिः

Ganeshastutih Sheshakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शेषकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
शेष उवाच ।
गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः ।
चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ ७॥

सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः ।
ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ ८॥

विनायकाय सर्वेषां नायकाय नमो नमः ।
नायकानां प्रचालाय नायकैः सेविताय ते ॥ ९॥

विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते ।
अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ १०॥

ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद ।
ढुण्ढितानां महाराज परेशाय नमो नमः ॥ ११॥

ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने ।
ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ १२॥

स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये ।
नाना विहारकर्त्रे ते समाधये नमो नमः ॥ १३॥

मूषकवाहनायैव मूषकप्रियमूर्तये ।
मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ १४॥

अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये ।
असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ १५॥

योगाय योगनाथाय योगेभ्यो योगदायिने ।
चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ १६॥

किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् ।
मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ १७॥

अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः ।
योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ १८॥

एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः ।
ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ १९॥

जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् ।
वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ २०॥

त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ २१॥

यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ २२॥

ततस्तं नागराजश्च जगाद वचनं हितम् ।
प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ २३॥

शेष उवाच ।
भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् ।
सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ २४॥

चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो ।
तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ २५॥

मनश्चञ्चलभावेन संसारविषये रतम् ।
भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ २६॥

संसारे पुत्रभावेन भजिष्यामि निरन्तरम् ।
हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ २७॥

गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः ।
सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ २८॥

चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन ।
धरणीधरसंज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ २९॥

येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः ।
अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ ३०॥

अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः ।
त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ ३१॥

एवमुक्त्वा गणेशानं विरराम च काश्यपः ।
तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ ३२॥

(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वयोक्तं सकलं शेष सफलं ते भविष्यति ।
सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ ३३॥

योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद ।
न योगे त्वत्समः क्वापि भविष्यति महामते ॥ ३४॥

सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर ।
भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ ३५॥

धराधरणदुःखश्रमादिकं वै कदाचन ।
न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ ३६॥

तव विष्णुः शरीरस्थः शयिता नित्यमादरात् ।
पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ ३७॥

सदा यज्ञेषु भागस्थो भविष्यसि न संशयः ।
दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ ३८॥

एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् ।
दर्शयामास शेषाय नाना योगधरं परम् ॥ ३९॥

समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् ।
बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ ४०॥

स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा ।
ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ ४१॥

अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः ।
शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ ४२॥

इति शेषकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शेषकृता श्रीगणेशस्तुतिः PDF

शेषकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App