|| वामदेवकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
वामदेव उवाच ।
गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥
मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक ।
ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥
आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते ।
आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥
नानामायाधरायैव मायिभ्यो मोहदायिने ।
मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ ५७॥
विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते ।
ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ ५८॥
सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते ।
महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ ५९॥
महोग्राय महेशाय विष्णवे प्रभविष्णवे ।
अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ ६०॥
पुरुषाय प्रकृतये गुणेशाय गुणात्मने ।
एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ ६१॥
भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः ।
योगाय योगनाथाय योगिनां पतये नमः ॥ ६२॥
स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् ।
मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ ६३॥
सहसैवं संस्तुवतस्तस्य भक्तिरसेन च ।
रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ ६४॥
उवाच वामदेवं स नृत्यन्तं विघ्ननायकः ।
वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ ६५॥
(फलश्रुतिः)
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् ।
शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ ६६॥
भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् ।
धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ ६७॥
इति वामदेवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
- sanskritरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now