|| वामनकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
वामन उवाच ।
नमो विघ्नपते तुभ्यं भक्तविघ्नविनाशिने ।
अभक्तविघ्नादात्रे च गणेशाय नमो नमः ॥ ३५॥
वक्रतुण्डाय सर्वेश पालकाय नमो नमः ।
नानारूपधरायैव सर्वान्तर्यामिणे नमः ॥ ३६॥
सर्वं चराचरं स्वामिंस्त्वदाज्ञा वशवर्ति च ।
विभूतिभिर्महाराज कुरुषे सर्वमञ्जसा ॥ ३७॥
ब्रह्मा प्रजापतीनां त्वं यज्ञानां विष्णुरेव च ।
ईश्वराणां स्वयं शम्भुर्देवानां त्वं पुरन्दरः ॥ ३८॥
प्रकाशानां रविस्त्वं च चन्द्रोऽन्नेषु गणाधिप ।
यमो यमवतां त्वं वै वरुणो यादसां प्रभो ॥ ३९॥
वायुर्बलवतां त्वं च निधीनां धनपः स्वयम् ।
अग्निर्वै दाहकानां त्वं रक्षसां निरृतिः स्वयम् ॥ ४०॥
नागानां शेषरूपोऽसि योगिनां शुक्र एव च ।
कुमाराणां त्वं च सनत्कुमारोऽसि न संशयः ॥ ४१॥
गुहः सेनापतीनां त्वं मृगाणां सिंहवेषभृत् ।
एवं नानास्वरूपैस्त्वं जगद्रक्षणतत्परः ॥ ४२॥
त्वां स्तोतुं कः समर्थः स्याद्योगरूपं सनातनम् ।
वेदाः शेषश्च वेधा च शक्ता न स्तवनेऽभवन् ॥ ४३॥
तत्र मन्दमतिः क्वाहं पारं गन्तुं तव स्तुतेः ।
तथापि च यथाबुद्धि संस्तुतोऽसि च विघ्नप ॥ ४४॥
तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् ।
धन्यं जन्म मदीयं वै येन दृष्टो गजाननः ॥ ४५॥
धन्यौ माता पिता मेऽद्य स्थलं धन्यं तपोऽपि च ।
षडक्षरश्च मन्त्रोऽयं धन्यो येन त्वमागतः ॥ ४६॥
एवमुक्त्वा ननर्ताऽसौ भक्तिभावपरिप्लुतः ।
रोमाञ्चितशरीरोऽभूदानन्दाश्रु सृजन्मुहः ॥ ४७॥
देहभावं परित्यज्य वामनो हर्षसंयुतः ।
तदेकनिष्ठतां प्राप्तो महाभागः प्रजापते ॥ ४८॥
तं तादृशं गणाधीशो दृष्ट्वा प्रेमपरिप्लुतम् ।
जगाद परमात्माऽसौ वामनं भक्तवत्सलः ॥ ४९॥
(फलश्रुतिः)
गणेश उवाच ।
शृणु वामन मे वाक्यं वरं वृणु हृदीप्सितम् ।
तव भक्त्या तपोयुक्त्या स्तुत्या वै तुष्टिमागतः ॥ ५०॥
दास्यामि सकलं तुभ्यं यद्यपि स्यात् सुदुष्करम् ।
धन्योऽसि बालभावेऽपि भक्तिस्ते मे परापदि ॥ ५१॥
त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
यः पठेच्छ्रावयेद्वापि तस्य सिद्धिर्भविष्यति ॥ ५२॥
यं यं चिन्तयते कामं तं तं दास्यामि दुर्लभम् ।
अन्ते मोक्षं महाविष्णो स्वानन्दे प्रददाम्यहम् ॥ ५३॥
इति वामनकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
- sanskritरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now