|| दक्षकृता गणेशस्तुतिः ||
दक्ष उवाच ।
पूर्वजन्मकृतं पुण्यं फलितं मे द्विजोत्तम ।
यन्मयाऽदर्शि तं रूपं ते द्विविधं परमं महत् ॥ ३७॥
वैनायकञ्च वैप्रं चजन्म मेऽजनि सार्थकम् ।
कारणानां परं त्वं चकारणं छन्दसामपि ॥ ३८॥
परं ज्ञेयं परं ब्रह्म श्रुतिमृग्यं सनातनम् ।
त्वमेव साक्षी सर्वस्व सर्वस्यान्तर्बहिस्तथा ॥ ३९॥
त्वमेव कर्ता कार्याणां लघुस्थूलशरीरिणाम् ।
नानारूप्येकरूपी त्वं निरूपश्च निराकृतिः ॥ ४०॥
त्वमेव शङ्करो विष्णुस्त्वमेवेन्द्रोऽनलोऽर्यमा ।
भूवायुखस्वरूपोऽपि जलसोमर्क्षरूपवान् ॥ ४१॥
विश्वकर्ता विश्वपाता विश्वसंहारकारकः ।
चराचरगुरोर्गोप्ता ज्ञानविज्ञानवानपि ॥ ४२॥
भूतं भावि भवच्चैव त्वमेवेन्द्रियदेवताः ।
कलाः काष्ठा मुहूर्ताश्च श्रीर्धृतिः कान्तिरेव च ॥ ४३॥
त्वमेव साङ्ख्यं योगश्च शास्त्राणि श्रुतिरेव च ।
पुराणानि चतुःषष्टिकला उपनिषत्तथा ॥ ४४॥
त्वमेव ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव च ।
देशो विदेशस्त्वं क्षेत्रं पुण्यक्षेत्राणि यान्युत ॥ ४५॥
त्वं प्रमेयोऽप्रमेयश्च योगिनां ज्ञानगोचरः ।
त्वमेव स्वर्गःपातालं वनान्युपवनानि च ॥ ४६॥
ओषध्योऽथ लतावृक्षकन्दमूलफलानि च ।
अण्डजा जारजा जीवाः स्वेदजा उद्भिजा अपि ॥ ४७॥
कामः क्रोधः क्षुधा लोभो दम्भो दर्पो दया क्षमा ।
निद्रा तन्द्रा विलासश्च हर्षः शोकस्त्वमेव च ॥ ४८॥
इति दक्षकृता गणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशकृता श्रीगणेशस्तुतिः
- sanskritदेवा मुनयश्चकृता श्रीगणेशस्तुतिः
- sanskritदेवर्षयकृता श्रीगणेशस्तुतिः
- sanskritदेवपत्नीकृता श्रीगणेशस्तुतिः
- sanskritदूर्वाकृता श्रीगणेशस्तुतिः
- sanskritदम्भासुरकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः तत्त्वैः कृता
- sanskritजडभरतकृता श्रीगणेशस्तुतिः
- sanskritचन्द्रकृता श्रीगणेशस्तुतिः
- sanskritगृत्समदकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः गुणेशकृता
- sanskritकीर्तिर्कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजो जना कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजकृता श्रीगणेशस्तुतिः
- sanskritकाशिकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now