|| दम्भासुरकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
दम्भासुर उवाच ।
नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे ।
ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ ९॥
नमस्ते त्रिदशेशाय दैत्यदानवपाय च ।
सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १०॥
सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च ।
गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ ११॥
एकदन्ताय देवाय ह्यनन्तविभवाय ते ।
विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२॥
अपारगुणधाराय दैत्यदानवमर्दिने ।
मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३॥
मनोवाणीविहीनाय योगिभ्यो योगदायिने ।
योगाय योगनाथाय विश्वपाय नमो नमः ॥ १४॥
मायाधाराय मायायाश्चालकाय नमो नमः ।
मायाहीनाय सर्वत्र समभावधराय ते ॥ १५॥
अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च ।
निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ १६॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः ।
योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ १७॥
इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः ।
तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८॥
(फलश्रुतिः)
गणेश उवाच ।
त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् ।
यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९॥
पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् ।
आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ २०॥
एककालं द्विकालं वा त्रिकालं सततं तथा ।
यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ २१॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२॥
वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् ।
स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ २३॥
इति दम्भासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशकृता श्रीगणेशस्तुतिः
- sanskritदेवा मुनयश्चकृता श्रीगणेशस्तुतिः
- sanskritदेवर्षयकृता श्रीगणेशस्तुतिः
- sanskritदेवपत्नीकृता श्रीगणेशस्तुतिः
- sanskritदूर्वाकृता श्रीगणेशस्तुतिः
- sanskritदक्षकृता गणेशस्तुतिः
- sanskritगणेशस्तुतिः तत्त्वैः कृता
- sanskritजडभरतकृता श्रीगणेशस्तुतिः
- sanskritचन्द्रकृता श्रीगणेशस्तुतिः
- sanskritगृत्समदकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः गुणेशकृता
- sanskritकीर्तिर्कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजो जना कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजकृता श्रीगणेशस्तुतिः
- sanskritकाशिकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now