|| गणेशस्तुतिः गुणेशकृता ||
श्रीगणेशाय नमः ।
गुणेश उवाच ।
नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै ।
अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२॥
अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् ।
अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३॥
सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् ।
निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४॥
विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् ।
सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४५॥
सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् ।
अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४६॥
अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् ।
गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४७॥
अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् ।
अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४८॥
गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् ।
गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४९॥
समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् ।
अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५०॥
जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् ।
जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५१॥
स्तुतं सदा देवमुनीन्द्रसिद्धैः स्थितं जगन्मोहमयं प्रसिद्धम् ।
सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५२॥
असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् ।
मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५३॥
रविस्वरूपं ह्यमृतं पुराणमभेदमेकात्मकमात्मरूपम् ।
अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५४॥
समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च ।
सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५५॥
अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् ।
अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५६॥
पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् ।
बोधात्मकं त्वंपदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५७॥
अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् ।
गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५८॥
गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः ।
सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ ५९॥
यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् ।
गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये ॥ ६०॥
मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् ।
निवृत्तिरूपं शरणं सदा वै नमामि ते सर्ववरिष्ठमाद्यम् ॥ ६१॥
न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे ।
गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ ६२॥
जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् ।
येन दृष्टो गणाधीशः कृतकृत्योऽम्मि साम्प्रतम् ॥ ६३॥
मह्यं यदि वरो दयस्तदा भक्तिं दृढां त्वयि ।
देहि मे परमेशान यया मोहो विनश्यति ॥ ६४॥
सृष्टिसजनसामर्थ्यं भजतां कामपूरणम ।
निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ ६५॥
गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः ।
मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ ६६॥
श्रीगणेश उवाच ।
भविता में महाभक्तिः मृष्टीनां रचनास्तथा ।
नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवत् ॥ ६७॥
भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ ।
महाकार्ये समुत्पन्ने दाम्येऽहं दर्शनं च ते ॥ ६८॥
स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति ।
पठतां शृण्वतां चैव ब्रह्मभूतकरं महत् ॥ ६९॥
स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् ।
भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ ७०॥
सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् ।
निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ ७१॥
मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् ।
त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ ७२॥
श्रीशिव उवाच ।
इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः ।
देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ ७३॥
इति गुणेशकृता समाप्ता गणेशस्तुतिः । १.८
Read in More Languages:- sanskritनन्दिकेशकृता श्रीगणेशस्तुतिः
- sanskritदेवा मुनयश्चकृता श्रीगणेशस्तुतिः
- sanskritदेवर्षयकृता श्रीगणेशस्तुतिः
- sanskritदेवपत्नीकृता श्रीगणेशस्तुतिः
- sanskritदूर्वाकृता श्रीगणेशस्तुतिः
- sanskritदक्षकृता गणेशस्तुतिः
- sanskritदम्भासुरकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः तत्त्वैः कृता
- sanskritजडभरतकृता श्रीगणेशस्तुतिः
- sanskritचन्द्रकृता श्रीगणेशस्तुतिः
- sanskritगृत्समदकृता श्रीगणेशस्तुतिः
- sanskritकीर्तिर्कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजो जना कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजकृता श्रीगणेशस्तुतिः
- sanskritकाशिकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now