|| जडभरतकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
जडभरत उवाच ।
नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे ।
विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ ५॥
सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन ।
भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ ६॥
बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने ।
ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ ७॥
मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च ।
स्वानन्दवासिने देव वक्रतुण्डाय ते नमः ॥ ८॥
नानाविहारयुक्तायानन्तरूपाय ते नमः ।
अमेयाय सदायोगशान्तिस्थाय नमो नमः ॥ ९॥
धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥ १०॥
मया किं ते कृतं देव दर्शनार्थं किमागतः ।
भक्त्या समं न किञ्चित्ते प्रियं ज्ञातं मयाधुना ॥ ११॥
भक्त्या त्वां हृदि सन्ध्यायन् संस्थितो जडवत्प्रभो ।
त्वमेव मोहितो भक्त्या मम सन्न्निधिगः कृतः ॥ १२॥
अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतम् ।
यया त्वं शान्तियोगस्थो मोहितः सहसाऽऽगतः ॥ १३॥
त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक ।
किं ददामि गणेशान येन तुष्टो भविष्यसि ॥ १४॥
अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः ।
वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥ १५॥
भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् ।
देहि नाथ दयासिन्धो नान्यद् याचे कदाचन ॥ १६॥
एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः ।
प्रेम्णा ननर्त योगीन्द्रस्तमुवाच गणाधिपः ॥ १७॥
(फलश्रुतिः)
गणेश उवाच ।
भविता सुदृढा भक्तिर्मम ते मुनिसत्तम ।
व्यभिचारविहीना ते न चाङ्गिरस संशयः ॥ १८॥
त्वया कृतमिदं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभाग मम प्रीतिकरं परम् ॥ १९॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः ।
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥ २०॥
एवमुक्वान्तर्दधेऽसौ गणनाथः प्रजापते ।
स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ २१॥
अन्ते गणेशरूपोऽसौ जातो योगीन्द्रसत्तमः ।
गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥ २२॥
इति जडभरतकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशकृता श्रीगणेशस्तुतिः
- sanskritदेवा मुनयश्चकृता श्रीगणेशस्तुतिः
- sanskritदेवर्षयकृता श्रीगणेशस्तुतिः
- sanskritदेवपत्नीकृता श्रीगणेशस्तुतिः
- sanskritदूर्वाकृता श्रीगणेशस्तुतिः
- sanskritदक्षकृता गणेशस्तुतिः
- sanskritदम्भासुरकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः तत्त्वैः कृता
- sanskritचन्द्रकृता श्रीगणेशस्तुतिः
- sanskritगृत्समदकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः गुणेशकृता
- sanskritकीर्तिर्कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजो जना कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजकृता श्रीगणेशस्तुतिः
- sanskritकाशिकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now