|| गणेशस्तुतिः तत्त्वैः कृता ||
श्रीगणेशाय नमः ।
तत्त्वान्यूचुः ।
नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च ।
सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥
अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः ।
समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥
आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने ।
नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥
अनन्तोदरसंस्थाय नानाभोगकराय च ।
भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ ४२॥
मायाधाराय वै तुभ्यं मायाहीनाय ते नमः ।
मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ ४३॥
सर्वसिद्धिधरायैव सिद्धीनां पतये नमः ।
सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ ४४॥
जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः ।
कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ ४५॥
कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः ।
ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ ४६॥
चतुर्विधधरायैव चतुर्विधमयाय च ।
चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ ४७॥
पाशाङ्कुशधरायैव दन्ताभयधराय च ।
चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ ४८॥
महते चैकदन्ताय महतां च महीयसे ।
लघवे लघुरूपाय लघूनां लाघवे नमः ॥ ४९॥
गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ ५०॥
किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये ।
नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ ५१॥
कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः ।
तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ ५२॥
(भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् ।
तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ ३॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम ।
सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥ ४॥
विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् ।
स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ ५॥
मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् ।
अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ ६॥)
इति तत्त्वैः कृता गणेशस्तुतिः समाप्ता ।
Read in More Languages:- sanskritनन्दिकेशकृता श्रीगणेशस्तुतिः
- sanskritदेवा मुनयश्चकृता श्रीगणेशस्तुतिः
- sanskritदेवर्षयकृता श्रीगणेशस्तुतिः
- sanskritदेवपत्नीकृता श्रीगणेशस्तुतिः
- sanskritदूर्वाकृता श्रीगणेशस्तुतिः
- sanskritदक्षकृता गणेशस्तुतिः
- sanskritदम्भासुरकृता श्रीगणेशस्तुतिः
- sanskritजडभरतकृता श्रीगणेशस्तुतिः
- sanskritचन्द्रकृता श्रीगणेशस्तुतिः
- sanskritगृत्समदकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः गुणेशकृता
- sanskritकीर्तिर्कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजो जना कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजकृता श्रीगणेशस्तुतिः
- sanskritकाशिकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now