Download HinduNidhi App
Misc

गुरुपादुका स्तोत्र

Gurupaduka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| गुरुपादुका स्तोत्र ||

जगज्जनिस्तेम- लयालयाभ्यामगण्य- पुण्योदयभाविताभ्याम्।

त्रयीशिरोजात- निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्।

विपत्तमःस्तोम- विकर्तनाभ्यां विशिष्टसंपत्ति- विवर्धनाभ्याम्।

नमज्जनाशेष- विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।

समस्तदुस्तर्क- कलङ्कपङ्कापनोदन- प्रौढजलाशयाभ्याम्।

निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।

तापत्रयादित्य- करार्दितानां छायामयीभ्यामति- शीतलाभ्याम्।

आपन्नसंरक्षण- दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।

यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।

ताभ्यामजेशाच्युत- भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।

ये पादुकापञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते।

तेषां गृहे नित्यनिवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गुरुपादुका स्तोत्र PDF

Download गुरुपादुका स्तोत्र PDF

गुरुपादुका स्तोत्र PDF

Leave a Comment