Misc

गुरुपरब्रह्मपरमात्मास्तोत्रम्

Guruparabrahmaparamatmastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गुरुपरब्रह्मपरमात्मास्तोत्रम् ||

(अनुष्टुप्छन्दः)
जगतकारणं नित्यं ब्रह्मैवास्ति नचीतरतः ।
आनन्दघनरूपं यज्ज्ञात्वा तत्त्वात्मरूपतः ॥ १॥

स्वान्यत्सर्वं परित्यज्य स्वात्ममात्रतया स्थितिः ।
सच्चिदानन्दरूपेण संन्यासः स प्रकीर्तितः ॥ २॥

संन्यासी स्वात्मयात्रो हि नित्यं ब्रह्मात्मरूपतः ।
मायाजीवो जगद्वापि पश्यन्नपि न पश्यति ॥ ३॥

वन्ध्याकुमारवत्सर्वं तस्यस्यादसदेव हि ।
आनन्दघनरूपोऽसौ निर्विकल्पः सदा शुचिः ॥ ४॥

परिशुद्ध पराकाशे चिदानन्दघने शुभे ।
आस्तां भविस्थितिर्यित्यं स्वात्ममात्रतया सदा ॥ ५॥

इति श्रीसमर्थरामदासानुगृहित श्रीरामपदपङ्कजभृङ्गायमान
श्रीसत्परमहंस परिव्राजकाचार्यवर भगवता श्रीश्रीधरस्वामिना
विरचितं श्रीगुरु परब्रह्मपरमात्मने नमः स्त्रोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download गुरुपरब्रह्मपरमात्मास्तोत्रम् PDF

गुरुपरब्रह्मपरमात्मास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App