|| जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ ||
जैमिनिरुवाच ।
नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै ।
समुद्बभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ १३४॥
हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १३५॥
नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् ।
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ १३६॥
कान्तामुमां कान्तनिभाङ्गकान्तिं भान्तामुपात्तानतहर्यजेन्द्राम् ।
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥ १३७॥
वन्दे गौरीं तुङ्गपीनस्तनीं तां चन्द्राचूडां क्लिष्टसर्वाङ्गरागाम् ।
यैषा दुःखिप्राणिनामात्मकान्तिं देवीं देवीं राधसे चोदयन्तीम् ॥ १३८॥
एनां वन्दे दीनरक्षाविनोदां मेनाकन्यां मानदानन्ददात्रीम् ।
या विद्यानां मङ्गलानां च वाचामेषा नेत्री राधसः सूनृतानाम् ॥ १३९॥
संसारतापोरुभयापहन्त्री भवानि भोज्याभरणैकभोगे ।
धियं वरां देहि शिवे निरर्गलां ययाति विश्वा दुरिता तरेम ॥ १४०॥
शिवे कथं त्वत्समता क्व दीयते जगत्कृतिः केलिरयं शिवः पतिः ।
हरिस्तु दासोऽनुचरीन्दिरा शची सरस्वती वा सुभगाददिर्वसु ॥ १४१॥
इति नारदपुराणे उत्तरभागे त्रिसप्ततितमाध्यायान्तर्गतं
जैमिनिमुनिकृतं पार्वतीस्तोत्रं समाप्तम् ।
- sanskritप्रद्युम्नकृतं पार्वतीस्तोत्रम्
- sanskritअन्धककृतं पार्वतीस्तोत्रम्
- sanskritश्रीपार्वतीसहस्रनामस्तोत्रम्
- sanskritश्रीपार्वतीश्रीकण्ठस्तोत्रम्
- teluguమంగళ గౌరీ స్తోత్రం
- teluguసిద్ధ మంగళ స్తోత్రం
- malayalamശൈലപുത്രീ സ്തോത്രം
- tamilசைலபுத்ரி ஸ்தோத்திரம்
- kannadaಶೈಲಪುತ್ರೀ ಸ್ತೋತ್ರಂ
- hindiशैलपुत्री स्तोत्र
- sanskritउमा महेश्वर स्तोत्रम्
- sanskritबुधादिभिः कृतं शिवपार्वतीस्तोत्रम्
- sanskritश्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम्
- malayalamപാർവതീ പഞ്ചക സ്തോത്രം
- teluguపార్వతీ పంచక స్తోత్రం
Found a Mistake or Error? Report it Now