Parvati Ji

जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५

Jaiminimunikrritamparvatistotram Sanskrit Lyrics

Parvati JiStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ ||

जैमिनिरुवाच ।
नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै ।
समुद्बभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ १३४॥

हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १३५॥

नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् ।
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ १३६॥

कान्तामुमां कान्तनिभाङ्गकान्तिं भान्तामुपात्तानतहर्यजेन्द्राम् ।
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥ १३७॥

वन्दे गौरीं तुङ्गपीनस्तनीं तां चन्द्राचूडां क्लिष्टसर्वाङ्गरागाम् ।
यैषा दुःखिप्राणिनामात्मकान्तिं देवीं देवीं राधसे चोदयन्तीम् ॥ १३८॥

एनां वन्दे दीनरक्षाविनोदां मेनाकन्यां मानदानन्ददात्रीम् ।
या विद्यानां मङ्गलानां च वाचामेषा नेत्री राधसः सूनृतानाम् ॥ १३९॥

संसारतापोरुभयापहन्त्री भवानि भोज्याभरणैकभोगे ।
धियं वरां देहि शिवे निरर्गलां ययाति विश्वा दुरिता तरेम ॥ १४०॥

शिवे कथं त्वत्समता क्व दीयते जगत्कृतिः केलिरयं शिवः पतिः ।
हरिस्तु दासोऽनुचरीन्दिरा शची सरस्वती वा सुभगाददिर्वसु ॥ १४१॥

इति नारदपुराणे उत्तरभागे त्रिसप्ततितमाध्यायान्तर्गतं
जैमिनिमुनिकृतं पार्वतीस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ PDF

जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ PDF

Leave a Comment

Join WhatsApp Channel Download App