Download HinduNidhi App
Misc

लक्ष्मी नरसिंह अष्टक स्तोत्र

Lakshmi Narasimha Ashtaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| लक्ष्मी नरसिंह अष्टक स्तोत्र ||

यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम्।

प्रह्लाद आस्तेऽखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात्।

तदा पदाताडयदादिदैत्यः स्तम्भो ततोऽह्नाय घुरूरुशब्दम्।

चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात्।

स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः।

जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात्।

पञ्चाननास्यो मनुजाकृतिर्यो भयङ्करस्तीक्ष्णनखायुधोऽरिम्।

धृत्वा निजोर्वोर्विददार सोऽसौ लक्ष्मीनृसिंहोऽवतु मां समन्तात्।

वरप्रदोक्तेरविरोधतोऽरिं जघान भृत्योक्तमृतं हि कुर्वन्।

स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे लक्ष्मीनृसिंहोऽवतु मां समन्तात्।

विचित्रदेहोऽपि विचित्रकर्मा विचित्रशक्तिः स च केसरीह।

पापं च तापं विनिवार्य दुःखं लक्ष्मीनृसिंहोऽवतु मां समन्तात्।

प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः।

निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पाति माम्।

दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम्।

इष्टदो हरति स्वस्य वासुदेवः स पातु माम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download लक्ष्मी नरसिंह अष्टक स्तोत्र PDF

लक्ष्मी नरसिंह अष्टक स्तोत्र PDF

Leave a Comment