महाशाश्ता अनुग्रह कवचम् PDF

महाशाश्ता अनुग्रह कवचम् PDF

Download PDF of Maha Shasta Anugraha Kavacham Marathi

MiscKavach (कवच संग्रह)मराठी

|| महाशाश्ता अनुग्रह कवचम् || श्रीदेव्युवाच भगवन् देवदेवेश सर्वज्ञ त्रिपुरांतक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1 महाव्याधि महाव्याल घोरराजैः समावृते । दुःस्वप्नशोकसंतापैः दुर्विनीतैः समावृते ॥ 2 स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥ 3 ईश्वर उवाच- शृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम्...

READ WITHOUT DOWNLOAD
महाशाश्ता अनुग्रह कवचम्
Share This
महाशाश्ता अनुग्रह कवचम् PDF
Download this PDF