|| मत्स्यस्तोत्रम् ||
श्रीगणेशाय नमः ।
नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ १॥
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २॥
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३॥
न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४॥
इति श्रीमद्भागवतपुराणान्तर्गतं मत्स्यस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- sanskritविष्णुलहरी (करुणालहरी)
- sanskritप्रहलाद कृत नृसिंह स्तोत्र
- sanskritश्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम
- hindiलक्ष्मी नरसिंह करावलंबा स्तोत्रम लाभ सहित
- hindiश्री हरि स्तोत्रम्
- malayalamവിഷ്ണു പഞ്ചക സ്തോത്രം
- teluguవిష్ణు పంచక స్తోత్రం
- tamilவிஷ்ணு பஞ்சக ஸ்தோத்திரம்
- kannadaವಿಷ್ಣು ಪಂಚಕ ಸ್ತೋತ್ರ
- hindiविष्णु पंचक स्तोत्र
- teluguఅపమార్జన స్తోత్రం
Found a Mistake or Error? Report it Now