Download HinduNidhi App
Misc

नवग्रह नमस्कार स्तोत्र

Navagraha Namaskara Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| नवग्रह नमस्कार स्तोत्र ||

ज्योतिर्मण्डलमध्यगं गदहरं लोकैकभास्वन्मणिं
मेषोच्चं प्रणतिप्रियं द्विजनुतं छायपतिं वृष्टिदम्।

कर्मप्रेरकमभ्रगं शनिरिपुं प्रत्यक्षदेवं रविं
ब्रह्मेशानहरिस्वरूपमनघं सिंहेशसूर्यं भजे।

चन्द्रं शङ्करभूषणं मृगधरं जैवातृकं रञ्जकं
पद्मासोदरमोषधीशममृतं श्रीरोहिणीनायकम्।

शुभ्राश्वं क्षयवृद्धिशीलमुडुपं सद्बुद्धिचित्तप्रदं
शर्वाणीप्रियमन्दिरं बुधनुतं तं कर्कटेशं भजे।

भौमं शक्तिधरं त्रिकोणनिलयं रक्ताङ्गमङ्गारकं
भूदं मङ्गलवासरं ग्रहवरं श्रीवैद्यनाथार्चकम्।

क्रूरं षण्मुखदैवतं मृगगृहोच्चं रक्तधात्वीश्वरं
नित्यं वृश्चिकमेषराशिपतिमर्केन्दुप्रियं भावये।

सौम्यं सिंहरथं बुधं कुजरिपुं श्रीचन्द्रतारासुतं
कन्योच्चं मगधोद्भवं सुरनुतं पीतांबरं राज्यदम्।

कन्यायुग्मपतिं कवित्वफलदं मुद्गप्रियं बुद्धिदं
वन्दे तं गदिनं च पुस्तककरं विद्याप्रदं सर्वदा।

देवेन्द्रप्रमुखार्च्यमानचरणं पद्मासने संस्थितं
सूर्यारिं गजवाहनं सुरगुरुं वाचस्पतिं वज्रिणम्।

स्वर्णाङ्गं धनुमीनपं कटकगेहोच्चं तनूजप्रदं
वन्दे दैत्यरिपुं च भौमसुहृदं ज्ञानस्वरूपं गुरुम्।

शुभ्राङ्गं नयशास्त्रकर्तृजयिनं संपत्प्रदं भोगदं
मीनोच्चं गरुडस्थितं वृषतुलानाथं कलत्रप्रदम्।

केन्द्रे मङ्गलकारिणं शुभगुणं लक्ष्मी-सपर्याप्रियं
दैत्यार्च्यं भृगुनन्दनं कविवरं शुक्रं भजेऽहं सदा।

आयुर्दायकमाजिनैषधनुतं भीमं तुलोच्चं शनिं
छायासूर्यसुतं शरासनकरं दीपप्रियं काश्यपम्।

मन्दं माष-तिलान्न-भोजनरुचिं नीलांशुकं वामनं
शैवप्रीतिशनैश्चरं शुभकरं गृध्राधिरूढं भजे।

वन्दे रोगहरं करालवदनं शूर्पासने भासुरं
स्वर्भानुं विषसर्पभीति-शमनं शूलायुधं भीषणम्।

सूर्येन्दुग्रहणोन्मुखं बलमदं दत्याधिराजं तमं
राहुं तं भृगुपुत्रशत्रुमनिशं छायाग्रहं भावये।

गौरीशप्रियमच्छकाव्यरसिकं धूम्रध्वजं मोक्षदं
केन्द्रे मङ्गलदं कपोतरथिनं दारिद्र्यविध्वंसकम्।

चित्राङ्गं नरपीठगं गदहरं दान्तं कुलुत्थप्रियं
केतुं ज्ञानकरं कुलोन्नतिकरं छायाग्रहं भावये।

सर्वोपास्य-नवग्रहाः‌ जडजनो जाने न युष्मद्गुणान्
शक्तिं वा महिमानमप्यभिमतां पूजां च दिष्टं मम।

प्रार्थ्यं किन्नु कियत् कदा बत कथं किं साधु वाऽसाधु किं
जाने नैव यथोचितं दिशत मे सौख्यं यथेष्टं सदा।

नित्यं नवग्रह-स्तुतिमिमां देवालये वा गृहे
श्रद्धाभक्तिसमन्वितः पठति चेत् प्राप्नोति नूनं जनः।

दीर्घं चायुररोगतां शुभमतिं कीर्तिं च संपच्चयं
सत्सन्तानमभीष्टसौख्यनिवहं सर्वग्रहानुग्रहात्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download नवग्रह नमस्कार स्तोत्र PDF

नवग्रह नमस्कार स्तोत्र PDF

Leave a Comment