Parvati Ji

पार्वतीकृता शिवस्तुतिः ३

Parvatikrrita Shivastutih 3 Sanskrit

Parvati JiStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| पार्वतीकृता शिवस्तुतिः ३ ||

(शिवरहस्यान्तर्गते सदाशिवाख्ये)
पार्वती (उवाच)
शम्भो रसालवरमूलग हस्तशूल
व्यालाङ्गमाल जितकाल ललामसोम ।
गङ्गाविशालरयचुम्बि जटालवाल
श्रीकण्ठमूल भजतामघहारशील ॥ ४०॥

एकाम्रमूलनिरयं भुजगाधिराज
राजत्किरीटवलयं सदयं सदैव ।
अत्यन्तमेव भजमान जनान्तरङ्गे
नृत्यन्तमाशु गिरिशं परिशीलयामि ॥ ४१॥

एकाम्रमूलनिलयं भजतामनेक
जन्मार्जिताघविनिवारणकारणं तत् ।
तेजः श्रयामि शिवमद्य शिवेतराणां-
निर्णोदनैकनिरतं भरितं जगत्याम् ॥ ४२॥

एकाम्रमूलनिलयाय दयालयाय
संसारघोर वरुणालयतारणाय ।
तापत्रयोपशमनाय सकृन्नराणां
लोकत्रयैकविभवे करवै नमस्याम् ॥ ४३॥

एकाम्रमूलनिलयादिनवीतिहोत्र
सोमाम्बकादखिलपूर्वसुरान्तकर्तुः ।
मन्ये नवान्यदिहदैवतमादिमध्य
जगतोनाशङ्करात् शङ्करात् ॥ ४४॥

॥ इति शिवरहस्यान्तर्गते पार्वतीकृता शिवस्तुतिः ३ सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download पार्वतीकृता शिवस्तुतिः ३ PDF

पार्वतीकृता शिवस्तुतिः ३ PDF

Leave a Comment

Join WhatsApp Channel Download App