|| पार्वतीकृता शिवस्तुतिः ३ ||
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
पार्वती (उवाच)
शम्भो रसालवरमूलग हस्तशूल
व्यालाङ्गमाल जितकाल ललामसोम ।
गङ्गाविशालरयचुम्बि जटालवाल
श्रीकण्ठमूल भजतामघहारशील ॥ ४०॥
एकाम्रमूलनिरयं भुजगाधिराज
राजत्किरीटवलयं सदयं सदैव ।
अत्यन्तमेव भजमान जनान्तरङ्गे
नृत्यन्तमाशु गिरिशं परिशीलयामि ॥ ४१॥
एकाम्रमूलनिलयं भजतामनेक
जन्मार्जिताघविनिवारणकारणं तत् ।
तेजः श्रयामि शिवमद्य शिवेतराणां-
निर्णोदनैकनिरतं भरितं जगत्याम् ॥ ४२॥
एकाम्रमूलनिलयाय दयालयाय
संसारघोर वरुणालयतारणाय ।
तापत्रयोपशमनाय सकृन्नराणां
लोकत्रयैकविभवे करवै नमस्याम् ॥ ४३॥
एकाम्रमूलनिलयादिनवीतिहोत्र
सोमाम्बकादखिलपूर्वसुरान्तकर्तुः ।
मन्ये नवान्यदिहदैवतमादिमध्य
जगतोनाशङ्करात् शङ्करात् ॥ ४४॥
॥ इति शिवरहस्यान्तर्गते पार्वतीकृता शिवस्तुतिः ३ सम्पूर्णा ॥
Read in More Languages:- sanskritपार्वतीकृता ४ शिवस्तुतिः
Found a Mistake or Error? Report it Now