Download HinduNidhi App
Misc

Prahlada Krutha Narasimha Stuti 2

MiscStuti (स्तुति संग्रह)English
Share This

|| Prahlada Krutha Narasimha Stuti 2 ||

bhagavat stutiḥ (prahlāda kr̥taṁ)

prahlāda uvāca |
namastē puṇḍarīkākṣa namastē puruṣōttama |
namastē sarvalōkātman namastē tigmacakriṇē || 1 ||

namō brahmaṇyadēvāya gōbrāhmaṇahitāya ca |
jagaddhitāya kr̥ṣṇāya gōvindāya namō namaḥ || 2 ||

brahmatvē sr̥jatē viśvaṁ sthitau pālayatē punaḥ |
rudrarūpāya kalpāntē namastubhyaṁ trimūrtayē || 3 ||

dēvā yakṣāsurāḥ siddhā nāgā gandharvakinnarāḥ |
piśācā rākṣasāścaiva manuṣyāḥ paśavastathā || 4 ||

pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsr̥pāḥ |
bhūmyāpō:’gnirnabhō vāyuḥ śabdaḥ sparśastathā rasaḥ || 5 ||

rūpaṁ gandhō manō buddhirātmā kālastathā guṇāḥ |
ētēṣāṁ paramārthaśca sarvamētattvamacyuta || 6 ||

vidyāvidyē bhavān satyamasatyaṁ tvaṁ viṣāmr̥tē |
pravr̥ttaṁ ca nivr̥ttaṁ ca karma vēdōditaṁ bhavān || 7 ||

samastakarmabhōktā ca karmōpakaraṇāni ca |
tvamēva viṣṇō sarvāṇi sarvakarmaphalaṁ ca yat || 8 ||

mayyanyatra tathā:’śēṣabhūtēṣu bhuvanēṣu ca |
tavaiva vyāptiraiśvaryaguṇasaṁsūcikī prabhō || 9 ||

tvāṁ yōginaścintayanti tvāṁ yajanti ca yājakāḥ |
havyakavyabhugēkastvaṁ pitr̥dēvasvarūpadhr̥k || 10 ||

rūpaṁ mahattē sthitamatra viśvaṁ
tataśca sūkṣmaṁ jagadētadīśa |
rūpāṇi sarvāṇi ca bhūtabhēdā-
-stēṣvantarātmākhyamatīva sūkṣmam || 11 ||

tasmācca sūkṣmādiviśēṣaṇānā-
-magōcarē yatparamātmarūpam |
kimapyacintyaṁ tava rūpamasti
tasmai namastē puruṣōttamāya || 12 ||

sarvabhūtēṣu sarvātman yā śaktiraparā tava |
guṇāśrayā namastasyai śāśvatāyai surēśvara || 13 ||

yātītagōcarā vācāṁ manasāṁ cāviśēṣaṇā |
jñānijñānaparicchēdyā tāṁ vandē cēśvarīṁ parām || 14 ||

ōṁ namō vāsudēvāya tasmai bhagavatē sadā |
vyatiriktaṁ na yasyāsti vyatiriktō:’khilasya yaḥ || 15 ||

namastasmai namastasmai namastasmai mahātmanē |
nāma rūpaṁ na yasyaikō yō:’stitvēnōpalabhyatē || 16 ||

yasyāvatārarūpāṇi samarcanti divaukasaḥ |
apaśyantaḥ paraṁ rūpaṁ namastasmai mahātmanē || 17 ||

yō:’ntastiṣṭhannaśēṣasya paśyatīśaḥ śubhāśubham |
taṁ sarvasākṣiṇaṁ viśvaṁ namasyē paramēśvaram || 18 ||

namō:’stu viṣṇavē tasmai yasyābhinnamidaṁ jagat |
dhyēyaḥ sa jagatāmādyaḥ sa prasīdatu mē:’vyayaḥ || 19 ||

yatrōtamētat prōtaṁ ca viśvamakṣaramavyayam |
ādhārabhūtaḥ sarvasya sa prasīdatu mē hariḥ || 20 ||

ōṁ namō viṣṇavē tasmai namastasmai punaḥ punaḥ |
yatra sarvaṁ yataḥ sarvaṁ yaḥ sarvaṁ sarvasaṁśrayaḥ || 21 ||

sarvagatvādanantasya sa ēvāhamavasthitaḥ |
mattaḥ sarvamahaṁ sarvaṁ mayi sarvaṁ sanātanē || 22 ||

ahamēvākṣayō nityaḥ paramātmā:’:’tmasaṁśrayaḥ |
brahmasañjñō:’hamēvāgrē tathā:’ntē ca paraḥ pumān || 23 ||

iti śrīviṣṇupurāṇē prathamāṁśē ēkōnaviṁśō:’dhyāyē prahlāda kr̥ta bhagavat stutiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Prahlada Krutha Narasimha Stuti 2 PDF

Prahlada Krutha Narasimha Stuti 2 PDF

Leave a Comment