Download HinduNidhi App
Hanuman Ji

संकट मोचन हनुमान स्तुति

Sankata Mochana Hanuman Stuti Hindi

Hanuman JiStuti (स्तुति संग्रह)हिन्दी
Share This

|| संकट मोचन हनुमान स्तुति ||

वीर! त्वमादिथ रविं तमसा त्रिलोकी
व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः।

देवैः स्तुतस्तमवमुच्य निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

भ्रातुर्भया- दवसदद्रिवरे कपीशः
शापान्मुने रधुवरं प्रतिवीक्षमाणः।

आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

विज्ञापयञ्जनकजा- स्थितिमीशवर्यं
सीताविमार्गण- परस्य कपेर्गणस्य।

प्राणान् ररक्षिथ समुद्रतटस्थितस्य
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

शोकान्वितां जनकजां कृतवानशोकां
मुद्रां समर्प्य रघुनन्दन- नामयुक्ताम्।

हत्वा रिपूनरिपुरं हुतवान् कृशानौ
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

श्रीलक्ष्मणं निहतवान् युधि मेघनादो
द्रोणाचलं त्वमुदपाटय चौषधार्थम्।

आनीय तं विहितवानसुमन्तमाशु
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

युद्धे दशास्यविहिते किल नागपाशै-
र्बद्धां विलोक्य पृतनां मुमुहे खरारिः।

आनीय नागभुजमाशु निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य
देव्यै प्रदातुमनसं त्वहिरावणं त्वाम्।

सैन्यान्वितं निहतवान- निलात्मजं द्राक्
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

वीर! त्वया हि विहितं सुरसर्वकार्यं
मत्सङ्कटं किमिह यत्त्वयका न हार्यम्।

एतद् विचार्य हर सङ्कटमाशु मे त्वं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
संकट मोचन हनुमान स्तुति PDF

Download संकट मोचन हनुमान स्तुति PDF

संकट मोचन हनुमान स्तुति PDF

Leave a Comment