|| सर्वेष्टप्रदं गजाननस्तोत्रम् ||
श्रीगणेशाय नमः ।
कपिल उवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥
आकाशाय च भूतानां मनसे चामरेषु ते ।
बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥
देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् ।
तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥
साङ्ख्याय वै विदेहानां संयोगानां निजात्मने ।
चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥
नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।
आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥
आनन्दानां महाविष्णुरूपाय नेति धारिणाम् ।
शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥
कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्।
समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥
स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥
निर्मायिकस्वरूपाणामयोगाय नमो नमः ।
योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥
शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥
ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥
श्रीगणेश उवाच ।
त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥
वरं वरय मत्तस्त्वं दास्यामि भक्तियन्त्रितः ।
त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥
तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।
त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥
त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह ।
ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥
यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥
गृत्समद उवाच ।
तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥
त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति ।
तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥
एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् ।
मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ १९॥
इति श्रीमुद्गलपुराणे कपिलमुनिप्रोक्तं गजाननस्तोत्रं समाप्तम् ।
Read in More Languages:- sanskritजन्ममृत्युविहीनं श्रीगणनाथस्तोत्रम्
- sanskritगजाननस्तोत्रं देवर्षिकृतम्
- sanskritश्रीगजाननस्तोत्रम्
- sanskritएकाक्षरगणपतिकवचम्
- sanskritश्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम्
- sanskritएकदन्तशरणागतिस्तोत्रम्
- sanskritश्रीऋणमोचनमहागणपतिस्तोत्रम्
- sanskritएकदंतगणेशस्तोत्रम्
- sanskritश्री अष्टविनायकस्तोत्रम्
- sanskritश्री महागणेश पंचरत्न स्तोत्र
- teluguశ్రీ గణపతి స్తోత్రం
- hindiश्री संकष्टनाशन स्तोत्रम्
- hindiश्री मयूरेश स्तोत्रम् अर्थ सहित
- hindiश्री गणेशाष्टक स्तोत्र
- hindiश्री गजानन स्तोत्र
Found a Mistake or Error? Report it Now